SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ गीमा पणा अंथो चढेला छे. परंतु ते जुदा जुदा गच्छोमा थवेल बीजा वीजा श्रीदेवेन्द्रसूरि नामना आचार्योए बनावेला छे. प्रतिओनो परिचय. प्रस्तुत विभागनुं संशोधन करवामां अमे पांच प्रतिओनो संग्रह कर्यो छे. ए प्रतिओनी अनुक्रमे क-व-ग-घ-ङ एवी संज्ञा राखवामां आवी छे. तेमां कई प्रतिनी कई संज्ञा छ ? ते कोनी छे ? केवा प्रकारनी छ ? विगेरेनो परिचय वाचकोनी जाण खातर आ ठेकाणे करावबो ए सर्वथा उचित लेखाशे. क अने ख संज्ञकपुस्तको-आ पुस्तको पाटण-संघवीना पाडाना ताडपत्रीय पुलकभंडारनां छे. ए भंडार अत्यारे शा. पन्नालाल छोटालाल पटवानी देखरेख नीचे छे. तेमां क-पुस्तक ताडपत्र उपर लखेलुं छे अने ते सटीक छ कर्मग्रंथोनुं छे तेनां पत्र ३५१ छे. पुस्तकनी लंबाई ३५॥ इंच अने पहोलाई २॥ इंचनी छे. पुस्तकनी दरेक पुंठीमां वधारेमां वधारे ६ पंक्तिओ अने ओछामा ओछी ४ पंक्तिओ छे. प्रतिनी स्थिति घणी सारी छे. ते प्रतिना अंतमा नीचे प्रमाणेनो उल्लेख छ "इति श्रीमलयगिरिविरचिता सप्ततिटीका समाप्ता ॥७॥ ग्रंथाप्रम-३८८०॥छ।। संवत् १४६२ वर्षे माघशुदि ६ भौमे अद्येह श्रीपत्तने लिखितम् ॥७॥ शुभं भवतु ॥ ऊकेशवंशसम्भूतः, प्रभूतसुकृतादरः । वीसीसाण्डउसीग्रामे, सुश्रेष्टी महणाभिधः ॥ १ ॥ मोघीकृताघसङ्घाता, मोघीरप्रतिघोदया। नानापुण्यक्रियानिष्ठा, जाता तस्य सधर्मिणी ॥ २ ॥ तयोः पुत्री पवित्राशा, प्रशस्या गुणसम्पदा । हार्दूरीकृता दोषैर्धर्मकर्मैककर्मठा ॥ ३ ॥ शुद्धसम्यक्त्वमाणिक्यालङ्कतः सुकृतोद्यतः । एतस्या भागिनेयोऽभूदाकाकः श्रावकोत्तमः ॥ ४ ॥ श्रीजैनशासननभोङ्गणभास्कराणां श्रीमत्तपागणपयोधिसुधाकराणाम् । विश्वाद्भुतातिशयराशियुगोत्तमानां श्रीदेवसुन्दरगुरुप्रथिताभिधानाम् ॥ ५ ॥ पुण्योपदेशमथ पेशलसन्निवेशं तत्त्वप्रकाशविशदं विनिशम्य सम्यक् । एतत्सुपुस्तकमलेखयदुत्तमाशा सा श्राविका विपुलबोधसमृद्धिहेतोः ॥ ६ ॥ बाणाङ्गवेदेन्दुमिते १४६५ प्रवृत्ते, संवत्सरे विक्रमभूपतीये। श्रीपत्तनाहानपुरे वरेण्ये, श्रीज्ञानकोशे निहितं तयेदम् ॥ ७ ॥ यावद् व्योमारविन्दे कनकगिरिमहाकर्णिकाकीर्णमध्ये विस्तीर्णोदीर्णकाष्ठातुलदलकलिते सर्वदोजृम्भमाणे । पक्षद्वन्द्वावदातौ वरतरगतितः खेलतो राजहंसौ ताबजीयादजस्रं कृतियतिमिरिदं पुस्तकं वाच्यमानम् ।। ८॥ शुभं भवतु"
SR No.010087
Book TitleChatvara Karmgranth
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherAtmanand Jain Sabha
Publication Year1934
Total Pages289
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy