________________
१४
भास्कर
वल्लहु अवगुण दावई जेत्तिउ सुप्प उलाहु गणिज्जइ वित्तिउ । जिम्म २ खम्रो उपज्जइ जेणहूं तिम २ पुरण मुम्बइ संदेह ||३||
सुप्रभा० किं हे जीव ! अस्य प्राणिनः पुत्रकलत्रवनगृधवस्त्र मित्राद्यैः स्तनैः यत्र किंचित् अवगुणमुत्पद्यते तत् सर्वमवगुणं जीवेनानेन लाभमवगम्यते परित्यज्यते तथा संदेहः मोहः क्षयं याति वैराग्यमुत्पद्यते ।
********....
[ भाग १७
हाकिति भ्रण भवतारि किरिए जितिउ ||७२||
रे चित्तः हे जीव ! दरादिक्षु मनाभिलषितत्रस्तु लोभार्थम् कथम् भ्रमसि न ह्य ेकमपि वस्तु स्वष्टसाधकम् यतः कारणात् मनोवांच्छितानि वस्तूनि सो जीवः पूर्वपुण्येनोपार्जितमेव सर्व लब्धम् शक्योसि | नान्यतवस्तु किंचिदन्य ग्रतः व्यर्थ माभिलष || सुप्रभा कि रे जीव यदि भूरि प्रचुरां तृष्णां करोषि तर्हि यत् पूर्वभवांतर मार्जितं पुण्यं तत्वं लमि प्राप्नोति ।
रे हिया सुप भइ किन फुट्ट रोवतु पिउ । पछेहि मसाण डई एकल्लउ उकंतु ॥ ७१ ॥
सु० किं चित्त ! रे जीव ! प्रेयत्रादि मृते सति तथा लक्ष्मीगते च कस्मात् रोदनं करोषि पुनः हे मूढः वाकमपि एकांपि प्रीतमः वल्लभः मृत्तः प्रज्वलितः दृष्टः यमेवास्था तेन कारणेन भविष्यति किं कथं न मृतः यदि तत्रातिविय श्रासीत् । श्रतः त्वयानुभूयताम् यदस्मिन् नकचितकस्यचिन्मित्रं न कश्चित्कस्यचिदरिपुरिति नः निस्पृहः वैराग्यमनुभूयताम् ।
बलवंत सुपर भाइ घरमोहिपग्विद्ध ।
पेसतह वुहि सजराहि कोकाले हिरवद्ध ||१२||
सुप्रमा० कि रे जीव ! त्वं गृहस्य प्रतिबंरूपेण मोहपामेन बद्धः सन् कस्मात् समाकुलः भ्रमसि यतः कारणात् स्वजनमित्रादिकाः श्रनेन कालेन केपि न भक्षिताः, श्रपि सर्वे भक्षिताः ।
उत्तम पुरिसिंह कोडिसय दिन २ लाई असार ।
सुप्पर साइन धाइ परसुहि इक वसु संसारु ॥७३॥
सुप्रभा ० किं श्ररे जीव पुरुषोत्तमान् लक्ष्कोटिशत्सहस्रादीन् दिनं दिनं प्रति असी असारः संसार: गिलति सौ दुष्टः संसारः सर्वान् जनान् खादति भक्षयति । परन्तु तृप्तो न भवति ईदृशः सागे राक्षसो शयः निश्चयपूर्वकं ।