________________
किरण १1
11
वैराग्यसार प्राकृत दोहाबन्धः ॥
१५
सुप्प भई रे धम्मि यहु पित्तहु अरु अणकव । र मगई मणु मारतह मोकबु ||७४ ।
जीव वह तह
सुप्रभा कि रे० है, धर्मिष्ठ लोकाः भवन्तः पिच्छन्तु जानंतु । अवलोक्यतां तत् किं ईदृशं विधं श्रणश्रवधं मया कविना न सह्यते तत् कियत् जीवघातं जीवं मारयित्वा नरकगतिर्भवति पुनः कि मनः मारयित्वा मोक्षपदं प्राप्यते । तस्मात् उत्तमपुरुषेण जीवघातं न कर्त्तव्यम् ।
जड़ चिंतहिं सुप्पर भइ जायतु जाय । धुरिणम्मल धमेण सह घरिमंडित ठाउ || ५ ||
सुप्रभा कि, यदि चेत् सपत् दत्ते याति तर्हि अधुना गच्छतु पुनः भव्यजीवस्य निर्मलनिजधर्मेण सह निर्मलं यशः भुवि पृथिव्यां मंडिला स्थिति कुरु एवं वर श्रेष्ठं ।
एहु धरु घरिणी राहु वंधउ गिरहरण |
मोहन डावमाहरण सह नच्चावर बहुभंगि ॥७६॥
कस्मात्
प्राचार्यः कथयति हे शिष्य ! अत्र संसारे श्रमी जीवाः गृह स्त्रीमित्रपुत्रवधवसयत्प्रभृतिषु श्रतिरागं कुर्वन्तो मोह एव नः सर्वजीवनां नृत्यं बहुभेदैः कार पति तस्मात् । नकाबाई बहुभगिरगी काल गीशियतह जिलाहिं । इ संसार सुख हु लहड़ खणु विहइ ॥७३॥
हे शिष्य ! यत्र संसारे अनेन जीवन अती मोह नरकः नाना बहुविधिना प्रकारेण नृत्यं कारयति कस्मात् पंचेन्द्रियाणां विपयरंगवशात् ततः विपयरंगवशात् अस जीवः चतुर्गतिषु श्रनन्तदुःखानि भुञ्जति । कदाचित् सुखं न प्राप्नोति ॥ इति सुप्रभाचार्यकृतः वैराग्यसार प्राकृत, दोहाबंधः सटोकः सम्पूर्णः ॥
संवत् १८२७ वर्षे मिती पीदि ३ववारे aaraarमध्ये श्रीचन्द्रप्रभचैत्यालये पंडित श्रीरामः तलिप्यः पं० श्रन्तराम, तच्छिष्यः श्री चन्द्रस्य वाचनार्थं वा उपदेशार्थं लिपिकृतं लेखकपाठकयो: शुभमस्ति श्री जिनराज महाय । तत्लिषेः संवत् १६८६ विक्रमीये मासकममासे कार्त्तिकमा शुक्लपक्षे चतुर्दश्यां गुरुवासरे ग्रारानगरे स्व० देवकुमारेण स्थापित श्रीजैन सिद्धान्तभवने श्री के० भुजयति शास्त्रिणः अध्यक्षताया इदं प्रतिलिपिकार्य पूर्णमभवत् ॥
इतिशुभं भूयात् ।
>>9:666