SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ किरण १] ॥ वैराग्यसार प्राकृत दोहाबन्धः ।। जेहि न णियधणु विलसियउ नउ मग्गंह दिणु । अप्पउ सहि सुप्पउ भणई तिहि अप्पाणउ छिण्णु ।।६३।। पुनः सुप्रभाचार्यः कथयति यत् अहो येन पुरुषेण स्वकीय धनं दत्तं यत्प्रचुरपारं कृत्वा प्राप्त तन धन प्रदत्तमपि न फलाय संपद्यते अपितु तेन पापेन दी संसारे दुःसहं दुःखं प्राप्यते। . जिमि चितिज घर घरणि तिमजद परउ पयाक । तोणिछ उ सुप्प३ भणई खणितुहइ संसार ॥६॥ पुनः मुप्रभा• किं हे शिष्य ! संसारी जीवः यथा निजगर पुत्रस्त्रीधनादीन् स्वचित्ते अते वल्लभान चितयत तथैव तेनैव यदि जिनधमा गरि तादृशं रागं कुर्यात् ताई तत्य पुरुषस्य निश्चयेन क्षणमात्रेण समारः तुने क्षयं यास्यति । णिञ्चल संपय कम्स घोरजेइ केणविकि हि दिट्टकर । पसारी सुप्प३ भणइ ताबोलतु वसिह ॥६५॥ सुप्रभा कि हे शिष्य : इयं मम्मत कम्प गृहे निश्चला स्थिरा त्वा वायवा केनापि पुरुषेण द्रष्टा अपि तु न. अहो बास्थाने निश्चला द्र'टा च शिष्टाः उत्तमपुरुसः एवं कथयन्ति। स्वहस्तं प्रसार्य म.एम.पाः कथयति यत इयं पन निनगादिनः, इदानी पर्वतं न केपामपि पाय स्थिरूपेण बभूव । महि हि भमंतह तेण परजे पर घर दासंत । परभाश्रो सुम्पउ भरगई मुवानकहव मिलति ।।६।। हे जीव ये नमः पाग हे याना कृता मया दृष्ट: केन मिथ्यात्वनावन ते याचका नराः मृतेषु सांत कथमपि मोक्षमा सन्मान मिलात । सो घर वर सुप्पउ भणई जसुकर दाण हवंति । सो पुण संचै धणु जिघणु सो गणरु संठु भणंति ।।६।। मुप्रभाचार्यः कथयांत कि अहो यस्य पुरुषस्य गृहं स्वहस्तं दानेन कृत्वा वहति प्रसरति तस्य पुसः सफलं गृहं भवांत । पुनः यः कृपणः पापं कृत्वा धनं संचयति सः पुरुषः पंढः नपुसकः कथ्यते । दुर्भागी कथ्यते । जेत्ति उतुमि चडिधावई दम्महु ते त्तिय जई सहसा गुण धम्महं । रे जिय सुप्पउ भणइ असार हुं कंद पाडू होय संसारहुँ ।।६।। मुप्रभाचार्यः कथयति कि० रे जीव ! त्वं यावन मात्रं धनोपरि श्राकांक्षया धावसि तावन् मात्रं यदि चेत् त्वं सहसा शीण जिनधर्मोपरिरागं कुर्याः तर्हि अस्य असारसंसारस्य मूलं विनाश्य मोक्षं गमिष्यसि
SR No.010080
Book TitleBabu Devkumar Smruti Ank
Original Sutra AuthorN/A
AuthorA N Upadhye, Others
PublisherJain Siddhant Bhavan Aara
Publication Year1951
Total Pages538
LanguageHindi
ClassificationSmruti_Granth
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy