________________
किरण १]
॥ वैराग्यसार प्राकृत दोहाबन्धः ।।
जेहि न णियधणु विलसियउ नउ मग्गंह दिणु ।
अप्पउ सहि सुप्पउ भणई तिहि अप्पाणउ छिण्णु ।।६३।। पुनः सुप्रभाचार्यः कथयति यत् अहो येन पुरुषेण स्वकीय धनं दत्तं यत्प्रचुरपारं कृत्वा प्राप्त तन धन प्रदत्तमपि न फलाय संपद्यते अपितु तेन पापेन दी संसारे दुःसहं दुःखं प्राप्यते। .
जिमि चितिज घर घरणि तिमजद परउ पयाक ।
तोणिछ उ सुप्प३ भणई खणितुहइ संसार ॥६॥ पुनः मुप्रभा• किं हे शिष्य ! संसारी जीवः यथा निजगर पुत्रस्त्रीधनादीन् स्वचित्ते अते वल्लभान चितयत तथैव तेनैव यदि जिनधमा गरि तादृशं रागं कुर्यात् ताई तत्य पुरुषस्य निश्चयेन क्षणमात्रेण समारः तुने क्षयं यास्यति ।
णिञ्चल संपय कम्स घोरजेइ केणविकि हि दिट्टकर ।
पसारी सुप्प३ भणइ ताबोलतु वसिह ॥६५॥ सुप्रभा कि हे शिष्य : इयं मम्मत कम्प गृहे निश्चला स्थिरा त्वा वायवा केनापि पुरुषेण द्रष्टा अपि तु न. अहो बास्थाने निश्चला द्र'टा च शिष्टाः उत्तमपुरुसः एवं कथयन्ति। स्वहस्तं प्रसार्य म.एम.पाः कथयति यत इयं पन निनगादिनः, इदानी पर्वतं न केपामपि पाय स्थिरूपेण बभूव ।
महि हि भमंतह तेण परजे पर घर दासंत ।
परभाश्रो सुम्पउ भरगई मुवानकहव मिलति ।।६।। हे जीव ये नमः पाग हे याना कृता मया दृष्ट: केन मिथ्यात्वनावन ते याचका नराः मृतेषु सांत कथमपि मोक्षमा सन्मान मिलात ।
सो घर वर सुप्पउ भणई जसुकर दाण हवंति ।
सो पुण संचै धणु जिघणु सो गणरु संठु भणंति ।।६।। मुप्रभाचार्यः कथयांत कि अहो यस्य पुरुषस्य गृहं स्वहस्तं दानेन कृत्वा वहति प्रसरति तस्य पुसः सफलं गृहं भवांत । पुनः यः कृपणः पापं कृत्वा धनं संचयति सः पुरुषः पंढः नपुसकः कथ्यते । दुर्भागी कथ्यते ।
जेत्ति उतुमि चडिधावई दम्महु ते त्तिय जई सहसा गुण धम्महं ।
रे जिय सुप्पउ भणइ असार हुं कंद पाडू होय संसारहुँ ।।६।। मुप्रभाचार्यः कथयति कि० रे जीव ! त्वं यावन मात्रं धनोपरि श्राकांक्षया धावसि तावन् मात्रं यदि चेत् त्वं सहसा शीण जिनधर्मोपरिरागं कुर्याः तर्हि अस्य असारसंसारस्य मूलं विनाश्य मोक्षं गमिष्यसि