________________
....
.. भास्कर
[भाग १७
Ary
अहहस पुज्जहु अह वहरि अहि जिणह वंभाण ।
सुम्पउ भणइरे जीव जोई यह सम्बई भाउपवाणु ॥५ज) मुप्रभाचार्य यत् भी योगीश्वगः यूयं हरं पूजयत अथवा भवन्तः हरि पूजयन्तु वा जिनं पूजयन्तु अथवा. ब्रह्माणम् पूजयन्तु परन्तु यायत सम्यकप्रकारेण स्वात्मलाभेन स्वभावेन निर्मलभावं न भविष्यति तावत मोक्षपदे स्थितिर्न भवियति ।
रोवंतह सुप्प उ भणई रे जीव दुःख किं जाइ ।
जामण इदिय गुण विहिउ ताउ निरामउ वाइ॥८॥ सुप्रभाचार्यः भणति यत् अरे जीव ! अस्त्र प्रागिनः रोदने मति च पुनः शाकं कृते सति पापोत्पन्न दुःख किं गच्छति अपितु न गच्छति । अहो यावत् इन्द्रयादिकमुग्वं न यास्यति अतीन्द्रियादिक सुखं यावत् नोवद्यते तावत् निरामवं प्रत्यायाधं वाधार हितं मुग्न न भवति कस्य जीवस्य ।
रोवंतह मुष्पउ भाई सो विहवइ आप्पणु ।
णाणपतीर फरहतहि समर सुत प्रिय गाणुः ।।१६।। सुप्रभाचार्यः भणनि यत् तीच यत व दुग्न अागते महि गंदम त्वं निजात्मानं श्राकुलं व्याकुलं कपि स्वात्मानम धर्मघातक करापि ॥ परन्तु यदि अभ्यंतरे अत्मनि समग्मभावन कृत्वा यदि तिठान तदा ग्रान्यंतरे यान्मयानं विपन।
जमुमणु जीवई विसय वमु सोणम मुनि भगिन जसु ।
पुण सुप्पय मणु मरई सो बरु जीउ भणिज ।।६।। हे शिष्य ! यः पुरुषः अथवा या स्त्री ऐन्द्रियेन विषयभुवन कृया जीवनि ४प प्राप्नोति म नरः वा सा स्त्री मृतकवत कथ्यते । नमः मुप्रमा नायः कथयनि कि यो भयमनम ब्रह्मान स भव्यः सर्वदा जीवन । लोकः स्मर्थन ।
जसु लग्गउ भणइ पिय घरि धरिणि पिसाउ।
सो किं कहिउ ममायरइ मिनारण रजग्ण भाउ ।।६।। सुप्रभाचार्यः कथयांत यन्य गुरूपस्य गृह पुत्रकल वधनादिग्रीनिमद वस्तु एवं पिशाची लग्नः तस्य पिशाचग्रस्तन्य पुरुषस्य न किमाप बन्नु सम्यग स्यामस्वरूप भामते यद्यदाचरते तत सर्वमव निरर्थकत्वेन भासते ।।
जेहि जिण यणिहिं वल्लह उ दीसह रराज करंतु।
पुण तेण जिमुप्पउ भणइ सइ दीसइ उभंतु ॥३॥ हे जीव ! यैः नेत्रः यः पुरुषः बल्लभः राज्यं कुर्वन सन अवलोकितः हारः सा बल्लभ पुरुषः सुप्रभाचार्यः कथयति यत् तैः नेत्रैः मः भू बल्लभपुरुषः मया दह्यमानी दृष्टः, संसारस्य दृशः स्वरूपः वर्तते। .