________________
॥ बैराग्यसार प्राकृत दोहाबन्धः ॥
जीवमधम्मह हाणि करि घर परिवरण |
कज्जेण किन परिवहि सुप्पर भरणइ जणु खंजतु मरे || ५१||
अरे जीव ! त्वं जिनधर्मस्य हानि मा कुरु, कस्मै प्रयोजनाय गृहकुटुम्बार्थे सुप्रभा वार्यः कथयति यत् रे जीव त्वं किं न पश्यसि श्रस्मिन् संसारे लोकानां समय-समये अमो यमः कृतांतः ग्लायति भक्षयति ।
किरण १]
जप सरकारणि गारुकज्जाकज्ज करेई |
सुपय सो जिकुडुass विविारयहं लोय || ५२||
हे शिष्य ! केचन मूलांकाः कुटुम्बार्थे कार्याकार्य अविचार्य कार्य कुर्वन्ति सुप्रभाचार्यः कथयति यत् श्रही तेषाम् कुटुम्बं पत्वा भक्षयित्वा वोर नरके तान् पातयति कीदृशं कुटुंबं
पापप्रेरकं ।
रे मूढ सुम्पउ भाई
तिथिय ।
जई कलस चेसीस गनुिगु खिज्जतो जो उ || १३||
११
सुप्रभाचार्यः कथयति किं मुर्ख जीव ! निर्मलभावेन धनं दीयमाने सति स्थिरं भवति श्रधिकम् भवति न निर्मल मान श्रहो यदि धनं न दीयते तर्हि चन्द्रस्य कलावत् दिनं दिनं धनं क्षीयते किमिव यथा शुक्लपक्षे चन्द्रस्य कला वर्द्धते कृष्णाचे क्षीयते तद्वत् ।
घर सुखई सुपर भाइ' जिय माज्जिहिं नेम |
इ दिय चोरह धम्मपणु भुवन रहिज्जइ जेम ||२४||
सुप्रभाचार्यः कथयति किं हे जीव ! त्वया गृहादिषु सौख्यस्योपरि तथा स्वयताम् यथा इन्द्रियाण्येव तस्कराः धर्ममेव रत्नं त्वदीयं न हरेयुः तथा त्वया स्वगृहे निवासं कर्त्तव्यम् ।
यि घरि सुखई पंचदि अणु दिणु दुःखहलं | कव पुणि अप्पा सुप्प भइ जेण विढप्प' मुम्बु || ५५।।
हे भीव अस्य प्राणिनः सामारिकं सौख्यं दिनपंचरात्रं तिष्ठति परन्तु दुःखं लक्षगुणं श्रनुदिनं अहर्निशं गतागतं करोतीति ततः सुप्रभाचार्यः कथयति रे जीव स्वात्मस्वरूपं जानीहि येन स्वात्मज्ञानेन मोक्षपदं प्रापस्यसि कीदृशं मोक्ष पदं शाश्वतम् ।
सुप्पर भइ मुनि सरहु तादुल्लहु खिवाणु ।
जामण मणुसिंह मावि मुणिउ अप्पाणि अप्पाशु || १६ ||
सुप्रभाचार्यः कथयति यत् हेम्नि तावत् निर्वाणपदं मोदपदं दुर्लभं यावत् अनेन मुनिना स्वमनः चित्तं न मारितं च पुनः श्रात्मस्वरूपं न ज्ञातं पुनः श्रात्मस्वरूपं यावत् न चिंतितं ।