________________
भास्कर
[भाग १७
खणि स्वणि हरसविसाय वसु मंडिउ मोहन जेण ।
घरिपेरणु सुप्पउ भणईरे परहरइ खणेण ॥४५॥ रे जीव ! त्वं क्षणं क्षणं प्रति मोह एव नटकेन कृत्वा मंडितोऽभूः पुनः त्वं हर्षविषादं कृत्वा तस्य वशवतोऽभूः । सुप्रभाचार्यः कथयति रे मूढ़ । क्षणेनैव तं परहरइ-परित्यज ।
रिसिदयवरवंदिण सयण जं सुहुलहि विनजंति ।
झटितं घरु सुप्पउ भणइ घोरमसाणु नभंति ॥४६॥ हे शिष्य ! यस्य गृहे रिसिद यवरः ऋषि दगम्बरः न भुने, पुनः अन्ये दीनाः याचकाः, पुनः सधणसजनाः-सर्द्धमसजनाः अमी जनाः यस गृहे सुखं न लभन्ति तत्र सुप्रभाचार्यः कथयति यत् तस्य गृहं उहितं वरं-भस्मीभूतं वरं श्रेष्टं तस्य गृहं घोरमसाणु भयंकरस्मशानार्थ ज्ञातव्यं न भाति न शोभते।
ईसरगब्बुमां उघह हिं सयलपरायउ जाणि ।
चलु जीविउ मुप्पउ भणइ पिउवणु तुव अवसाणि ॥४७॥ हे धनवन ! त्वं गर्व मा उद्वहमि मा कुमः इमानि सकल परिग्रहादिकानि वस्तूनि त्यं परस्वरूप जानीहि । अतएव मुप्रभाचार्यः कथयति यत् क रणान् इदं धनं समस्तं संग मुक्त्या त्वं पितृवने श्मशाने गमिष्यामि ।
हियडाकाइ चंडाफ जाहिं घरुपरियण मंतुह ।
जउ जाहिं सुष्प3 भणइ जहाजितु हुँ मुट्ठ॥१८॥ रे चित्त त्वं कन्मादाकुलः व्याकुल भाम, न्यं गृहमारजन कुटुम्यं दृष्ट्या हग्निा किं भवमि ततः मुप्रभाचार्यः कथयति रे जीव त्वं किनपि न जानासि अनेन कुटुम्बेन स्वभुमितः अात्मानः बन्धनमगच्छः यतः, इदम् कुटुम्बम् पापप्रेरकं धर्मघातकं च यम् ।
हियडामंझि विघम्परणि कि अछहि रिणञ्चितु ।
धणुजोवणु मुप्पउ भगई न सहा बझिय कपंतु ॥१६॥ हे चित्त ! त्वं घरूवगगि मडिबा गृह परियादिपु स्थितः मान त्वं निश्चितः निष्ठामि, अत्र सुप्रभाचार्यः कथयति यत जीवस्य धनयोवनादिकम् कृतान्तः यमः एकपटीपर्यन्तमपि न सहति कोऽर्थः अर्थात् स कृतान्तः पनयौवनं हति ।
सुप्पउ भणई धणुजोवरणहं ममजि परिहरि ।
घरूलइ दिखझी मणु रिणवाणहं मजि ॥५०॥ सुप्रभाचार्यः कथयति रे जीव स्त्रीधन यौवनपु इर्ष मा कुमरत्वं गृहादिकं त्यक्तया जिनदीक्षाम् जग्राह, पुनः स्वमनः निर्वाणे दीयताम् धर्तव्यम् ।