________________
किरण १]
॥ वैराग्यसार-प्राकृत दोहाबन्धः।।
-
-
जइ थिरु संपय धरि वसई तादिज्जइ रे भाई।
वरवंसह सुप्पउ भणई कहाणि णिच्चल ठाई ।।१०।। हे भ्रातः ! हे जीव ! अस्मिन् संसारे यदि इयं संपत् यावत् भवेन सह प्राप्येत सदा गृहे तिष्टेचेतर्हि तीर्थकराः मुक्तात्मानः चक्रवराः शलाकादयः कथमिमां सम्पदम् परित्यज्य गतवन्तः । अतएव वरवंसह मुष्प उ उत्तमाः धर्माचार्याः सुषभाचार्याः कथ पन्ति यत् वरविशिष्टाः उत्तमकुलीनाः शलाकादिपुरुषानामियं लक्ष्मीः कथमपि कदापि, कस्मिन् कालेपि निश्चला स्थिरा न बभूव,--इति
ताउञ्जलता दिढ कलिणु पुरिस सरीर सहेइ।
जमण मुप्पउ सगणमण जरडाइणि लग्गेइ ।।४।। हे शिष्य ! अस्य जीवस्य इदं शरीरं तावत् दृढ़तरं भवाते पुनः ता यत् शरीरं शोभते च यावत् जरा डाकिनी न खादनि ।
मणचोरह माया निसिहि जियरखहि अप्पाणु जिमहोही ।
सुप्पर भणइ णिम्मलु गाणु विहाणु ॥४॥ रे जीव ! मन एव चौरः त्वं वशीकुरु) माया ए र निशारात्रिः तम्पाम् तत्मात् निजात्मानमेनन रत्नं रक्ष, तन स्थाणेन या भवति निर्मल यात्मज्ञानमेव विहाणु प्रभातं भवति । यथाहि कश्चित् रात्री चौरादिभ्यः स्वंपरिरक्षण प्रभाते धनिकेत्युच्यते तथैव जीवात्मानं सर्वतः परिग्क्षन् आत्मज्ञानीत्युच्यते ।
जणजजरु सुष्प उ भणइ जइ दुग्वेहि ण हुति ।
संजमसार उ तव यरगु कुविंह छिनछठतु ।।१३।। पुनः मुप्रभाचार्यः कथति हे शिय ! अत्र संसारे यदि अमी लोकाः दुबिनो न भवेयुः तर्हि इदं द्विधा संयम सारभूतं तरश्चरणं च न कापि कत्तु व्यवस्येत् अर्थात् संयमादिकाना सर्वथा परित्यागः संभाव्ये।।
कवणुसयगाउ जीव तुहं वहुविम्व धरन्तु ।
भवपरेणु सुप्पउ भणइं कि न लज्जहि णच्चत्तु ।।१४।। हे जीव ! त्वं अत्र संसारे नृत्यं कुर्वन् सन् किं न लजसि । अर्थात् लजितो भव अतएव सुप्रभाचार्यः कथयति यत् भवे संसारे अात्मानं विस्मृत्य नट इव बहुविधनानाप्रकाराणि रूपाणि कृत्वा नृत्यं करोति अती नृत्यं कारयति; हे जोत्र ! त्वं ज्ञानवान् कथमशानी बभूव, स्वात्मस्वभावं तत्त्वादिचिन्तनैः, परस्वरूपान् विरमणं कुरु।