SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ किरण १] कविवर सूरचंद्र और उनका साहित्य ध्यातो देवाधिपैः ससहयहृदयधरोदामसो व्याधिवारा द्विश्वप्रष्टोरसेनोधनदनुजनृपांच्योहि योगप्रराज यस्य ध्यानात्समेत्र क्षयमहितगणायांति रोगालिनाशी-- दुष्टा स्ताा दिवोग्रागरलवदुरगाः सोऽचिरात्यातुनंदी ॥७॥ दक्षोभास्वन्मनः पा अतुलबलकलायुद्धमुक्तः सशुष्माभव्यान भट्टैकपात्रं गतभवभयौघ प्रगाढः ससातः श्रेयः श्रेयसुकेलीसदनुपमनिवासानुकारो विभोगो. रक्ष्यात्प्राणी गुणीश कमलमुखकलो शोचनः सोऽजितेशः ।।८।। नित्यं सञ्चन्द्रचंगोद्रिरिपु नतपदः का महाचन्द्रकायः सर्व मद्रं सुकीर्तिः करिकरसुकरो रातुशंकृजनानां विद्याशालब्धिकारः समय नय धनोमानरिक्तोल्लमारः प्राज्यो जो मारकोग्रथो मुनिजनसुमनः पुगवः शान्तिदोऽप्तौ ।।६।। नृणां नाथो जिनोच्यो दलितकलिमलः साधु जीयाचिरं यो गोप्रा विश्वस्य सार्वस्त्रिजगदवनकृजन्मनानाधिनीशी निः संतापः सशोघ्रशमयमनिरतो हे सवर्णाभ देहो . वर्यः पापं हरोतीह भुविकृततनूमन्मतोघो नितांतः ॥१०॥ अंहोनिस्तारको सा वयद इह भवभिोधितो लब्यसंधेः स्फूर्जसम्पत्तिकायुद्धरतु भविजनान काम्ररूपोजितेशः साधु प्रापयन बोध प्रियतरतरणिः सारणिः सारसंपद् वल्ली वृद्धी समंताजितरवजलधिः सेवधिः सौख्य राशेः ॥११॥ सातत्यं पाहि पाहि प्रवर गुणजिनाधीशसंसारवाद्धि मध्यान्तिः शोध्यनेतः प्रभव विसरहासस्मरप्राणहंतः संसक्तयुष्मदंहिप्रवरजलरुहापातिन मां जिनेश सौभाग्यप्रष्टभाग्यप्रथनदतमसां संहरापन्नपापः ॥१२॥ कल्याणप्रत्यकायछविरशुभहरः संततं विग्रहछित् सौवीवाचं प्रयच्छः प्रशमतवीकरी त्वं जनाधारदेवः नित्यं सं प्रार्थयेह जयनिचय करांशुप्रभो हि ध्रुवं मे एतबंध शान्ति प्रदगत क जिनेशोतिदायं व प्राप्तः ॥१३॥
SR No.010080
Book TitleBabu Devkumar Smruti Ank
Original Sutra AuthorN/A
AuthorA N Upadhye, Others
PublisherJain Siddhant Bhavan Aara
Publication Year1951
Total Pages538
LanguageHindi
ClassificationSmruti_Granth
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy