SearchBrowseAboutContactDonate
Page Preview
Page 553
Loading...
Download File
Download File
Page Text
________________ 510 - जैनतत्त्वादर्श चेतोवृत्तिरोधनेन करणग्रामं विधायोद्वर्श, तत्संहृत्य गतागतं च मरुतो धैर्य समाश्रित्य च / पर्यकेन मया शिवाय विधिवत् स्थित्वैकभूभृद्दरीमध्यस्थेन कदाचिदर्पितदृशा स्थातव्यमन्तर्मुखम् // 1 // चित्ते निश्चलतां गते प्रशमिते रागादिनिद्रामदे, विद्राणेऽक्षकदंवके विघटिते ध्वांते भ्रंमारंभके। आनंदे प्रविजृमिते जिनपते र्जाने समुन्मीलिते, ' मां द्रक्ष्यति कदा वनस्थमभितो दुष्टाशयाः श्वापदाः॥२॥ तथा श्रीसूरप्रभाचार्याः· चित्तावदातैर्भवदागगानां, वाग्भेषजै रागरुजं निवर्त्य / . मया कदा प्रौढसमाधिलक्ष्मी निवय॑ते निर्वृतिनिर्विपक्षा // 3 // तथा श्री हेमचन्द्रसूरयःबने पद्मासनासीनं, क्रोडस्थितमृगार्भकम् / कदा घ्रास्यति वक्त्रे मां, जरन्तो मृगयूथपाः // 4 // शत्रौ मित्रे तृणे स्त्रैणे, स्वर्णेऽश्मनि मणौ पृदि / मोक्षे भवे भविष्यामि, निर्विशेषमतिः कदा // 5 // . ..[गुण क्रमा० श्लो० 30 की वृत्ति में संग्रहीत ]
SR No.010064
Book TitleJain Tattvadarsha Purvardha
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages495
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy