SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ जैनसाहित्य और इतिहासपर विशद प्रकाश निन्दागर्हालोचनाभियुक्तो युक्तेन चेतसा। __पठेद्वा शृणुयाच्छुद्धय कर्मघ्नान् नियमान् समान् ॥८-६२॥ ____टीका-पठेदुच्चरेत् माधुः शृणुयाद्वा प्राचार्यादिभ्यं आकर्णयेत् । कान् ? नियमान् प्रतिक्रमणदण्डकान् । किविशिष्टान् ? समान सर्वान् । ........इदमत्र तात्पर्य, यस्माददंयुगीना दुःखमाकालानुभावाद्वक्रजटीभूताः स्वयमपि कृतं व्रताद्यतिचारं न स्मरन्ति चलचित्तत्वाच्चासकृत्प्रायशोपराध्यन्ति तस्मादीर्यादिषु दोषो भवतु वा मा भवतु तैः सर्वातिचारविशुद्धयर्थ सर्वे प्रतिक्रमणदण्डकाः प्रयोक्तव्याः । तेषु यत्र क्वचिच्चित्तं स्थिरं भवति तेन सर्वोऽपि दोषो विशोध्यते । ते हि सर्वेऽपि कर्मघातसमर्थाः । तथा चोक्तम् सप्रतिक्रमणो धर्मो जिनयोरादिमान्ययोः । अपराधे प्रतिक्रान्तिमध्यमानां जिनेशिनाम् ।। यदोपजायते दोप आत्मन्यन्यतरत्र वा। तदैव स्यात्प्रतिक्रान्तिमध्यमानां जिनशिनाम् ।। ईर्यागोचरदुःस्वप्नप्रभृतौ वर्ततां न वा । पौरस्त्यपश्चिमाः सर्व प्रतिक्रामन्ति निश्चितम् ।। मध्यमा एकचित्ता यदमूढढवुद्धयः । आत्मनानुष्ठितं तम्माद्गहमारणाः सृजन्ति तम् ।। पौरस्त्यपश्चिमा यस्मात्समाहाश्चलतमः ।। ततः सर्व प्रतिक्रान्तिरन्धोऽश्वाऽत्र निदशनम् ॥" और श्रीपूज्यपादाचार्यने, अपनी 'चारित्रभक्ति' में, इस विषयका एक पद्य निम्नप्रकारसे दिया है:-- तिस्रः सत्तमगुपयस्त नुमनाभापानिमित्तादयाः पंचेर्यादिसमाश्रयाः ममितयः पंचव्रतानीत्यपि । * ये पाचों पद्य, जिन्हें पं० आशाधरजी अपने कथनके ममर्थनमें उद्धृत किया है, विक्रमकी प्रायः १३वीं शताब्दीसे पहलेके बने हुए किसी प्राचीन ग्रन्थके पद्य हैं। इनका सब आशय क्रमशः वही है जो मूलाचारकी उक्त गाथा नं० १२५ से १२६ का है। इन्हें उक्त गाथानोंकी छाया न कहकर उनका पद्यानुवाद कहना चाहिये।
SR No.010050
Book TitleJain Sahitya aur Itihas par Vishad Prakash 01
Original Sutra AuthorN/A
AuthorJugalkishor Mukhtar
PublisherVeer Shasan Sangh Calcutta
Publication Year1956
Total Pages280
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy