________________
एक राय धनपतसिंघ बदाउरका जैनागमसंग्रह नाग तेतालीस-(४३)-मा. णथी अथवा दर्शनथी मारा मनने मोह थाय बे, ( सा के० ) ते ( महं के ) मम एटले मारी स्त्री (न के०) नथी. तथा ( अहंवि के०) अहमपि एटले ढुं पण ( तीसे के०) तस्याः ते स्त्रीनो पति ( नो वि के०) नो अपि एटले नश्रीज, अहिं अपि शब्द जे दे, ते निश्चयार्थ डे अने सर्व प्राणी पोत पोता करेलु कर्म नोगनारा दे. तेमां को कोश्नु नथी. इति तत्त्वम्. (श्चेव के०) इत्येव एटले एवी रीतेंज ( ताऊ के) तस्याः एटले ते स्त्री उपरथी उपलदणथी सर्व मोहकारक वस्तु उपरथी (रागं के०) अनुरागने ( विणश्ज के ) विनयेत व्यपनयेतेत्यर्थः एटले काढी नाखे. ॥४॥
(दीपिका ) समया आत्मपरतुल्यया प्रेक्ष्या दृष्टया परिव्रजतः परि समन्तात्. व्रजतो गतः । गुरोरुपदेशदानेन संयमयोगेषु वर्तमानस्य एवं विधस्य त्यागिनोऽपि स्यात् कदाचित् अचिन्त्यत्वात् कर्मगतेर्मनोऽन्तःकरणं निस्सरति बहिर्धावति । केन । जुक्तनोगिनः पूर्वक्रीमितस्मरणादिना अनुक्तनोगिनश्च कुतूहलादिना । वहिर्का संयमगेहाहहिरित्यर्थः । तदा सोऽशुनोऽध्यवसायः प्रशस्ताध्यवसायेन स्थगनीयः। केन आलम्बनेन इत्याह। यस्यां राग उत्पन्नस्तां प्रति चिन्तनीयं न सा मम मदीया नाप्यह तस्याः। पृथकर्मजुजो हि प्राणिन इत्येवं ततस्तस्याः सकाशाट्यपनयेमागम् । तत्त्वदर्शिनो हि संनिवर्तन्त एव ॥४॥
(टीका ) तस्यैवं त्यागिनः समया आत्मपरतुल्यया प्रेक्ष्यतेऽनयेति प्रेदा दृष्टिस्तया प्रेक्ष्या दृष्टया परि समन्ताद् ब्रजतो गलतः परिव्रजतः गुरूपदेशादिना संयमयोगेषु वर्तमानस्येत्यर्थः । स्यात्कदाचिदचिन्त्यत्वात्कर्मगतर्मनो निःसरति .. बहिर्धा बहिः । जुक्त नोगिनः पूर्वक्री मितानुस्मरणादिना अनुक्तनोगिनस्तु कुतूहलादिना मनोऽन्तःकरणं निःसरति निर्गति बहिः संयमगेहादहि रित्यर्थः । एब उदा हरणं।जहा एगो रायपुत्तो बाहिरियाए उवठाणसालाए अनिरमंतो अब। दासी यतः ण अंतेण जलजरियघमेण वोलेत तेण तीए दासीए सो घमो गोलियाए जिलात च अधिकं करिति दण पुणरावत्ती जाया। चिंतियं च जे चेव रकगा ते चेव लोलगा कबकूविजं सका। उदगाउ समुजलि अग्गी किह विनवेयवो। पुणो चिकलगा खएण तरकणा एव लहुहबयाए तं घडबिडं ढकियं । एवं जर संजयस्स संजम कर तस्स बहिया मणो णिग्गब तब पसण परिणामेण तं असुहसंकप्पबिडं चार त्तजलरकणहाए ढक्केयत्वं । केनालंबनेनेति । यस्यां राग उत्पन्नस्तां प्रति चिन्तनीयम् । न सा मम नाप्यहं तस्याः पृथकर्मफलजुजो हि प्राणिनः इत्येवं ततस्तस्याः सका शाट्यपनयेत रागं तत्त्वदर्शिनो हि सन्निवर्तन्त एव अतत्त्वदर्शननिमित्तत्वात