________________
दशवेकालिके प्रथमा चूलिका ।
६५
1. जिनदेशिते एटले जिनजगवाने उपदेश करेल एवा, ( सामने के० ) श्रामण्ये एटले श्रमण संबंधी (परिश्राए के० ) पर्याये एटले चारित्र पर्यायने विषे ( रमंतो के० ) अरमिष्यं एटले रमी रहत, अर्थात् रूडी रीते चारित्र पालत तो आचार्य यात. ॥ ॥
( दीपिका.) कश्चित् सचेतनो नर एवं च परितप्यत इत्याह । श्रहमद्य तावद - स्मिन् दिवसे गणी स्यामाचार्यो नवेयम् । यदि पर्याये प्रव्रज्यारूपे श्ररमिष्यं रतिमकरिष्यम् । किंविशिष्ठे पर्याये । श्रामये श्रमणसंबन्धिनि । पुनः किंभूते | जिनदेशिते तीर्थकर प्ररूपिते । न शाक्यादिरूपे । किंभूतोऽहम् । जावितात्मा । प्रशस्तयोगनावनात आत्मा यस्य सः । पुनः किंभूतः । बहुश्रुतः । उजयलोक हितबहा मयुक्त इति ॥ ॥
(टीका.) कश्चित् सचेतनतर एवं च परितप्यत इत्याह । श्रति सूत्रम् । अस्य व्याख्या । श्रद्य तावदहमद्यास्मिन् दिवसे । श्रहमित्यात्म निर्देशे | गणी स्यामाचार्यो नवेयम् । जावितात्मा प्रशस्तयोगभावना जिः । बहुश्रुत जनयलोक हितबह्रागमयुक्तः । यदि किं स्यादित्यत आह । यद्यहमर मिष्यं रतिमकरिष्यं पर्याये प्रव्रज्यारूपे । सोऽनेकद इत्याह । श्रामण्ये श्रमणानां संबन्धिनि । सोऽपि शाक्या दिनेद जिन्न इत्याह । जिनदेशिते निर्ग्रन्थसंबन्धिनीति सूत्रार्थः ॥ एए ॥
I
देवलोगस माणो, परियान मदेसि ॥
रयाणं प्ररयाणं चं, महानरयसारियो ॥ १० ॥
( श्रवचूरिः ) एतत्स्थिरीकरणार्थमाह । देवलोकसदृश एव पर्यायः प्रव्रज्यारूपो महर्षीणां रतानां सक्तानाम् । पर्याय एवेति गम्यते । यथा देवलोके देवाः प्रेक्षणकादिव्यापृता स्तिष्ठन्ति तथा प्रत्युपेक्षणादौ साधवः । अरतानां च जावतः सामाचार्या - मसक्तानां चशब्दाद्विषयेहूनां च जिन लिङ्गविम्बकानां महानरकसदृशः । तत्कारणत्वात् मानसडुःखातिरेकात् ॥ १० ॥
( अर्थ. ) साधुना चित्तनी स्थिरताने अर्थ कहे बे. देवलोग इत्यादि सूत्र. ( अ के० ) च एटले वली ( रयाणं के० ) रतानां एटले सामाचारीने विषे प्रीति राखनारा (महे सिणं के० ) महर्षीणां एटले रूडी रीते चारित्र पालनार मुनिराजोनें ( परिश्राए के० ) पर्यायः एटले चारित्रपर्याय जे ते ( देवलोगसमाणो के० ) देवलोक सरखो . तात्पर्य ए बे के, जेम देवलोकमां देवता नाटक प्रमुख जोवामां मन निरंतर आनंदमां रहे बे, दीनपएं पामता नयी. तेम जला सांधुर्ज प