________________
६५६ राय धनपतसिंघ बहादुरका जैनागमसंग्रह, नाग तेतालीस-(४३)-मा. (स के.) सः एटले ते साधु ( कवडे के ) कर्वटे एटले घणा ज कुछ एवा गामडामां (बूढो के) दिप्तः एटले पडेलो एवा (सिहि व के) श्रेष्ठीव एटले श्रेष्ठिनी पेठे ( पछा के०) पश्चात् एटले पाठलथी ( परितप्पर के) परितप्यते एटले पस्ताय ॥५॥ .. (दीपिका.) यदा च मान्यो नवत्यज्युबानाझाकरणादिना माननीयः स्याठी. लादिप्रजावेन । पश्चाहीलादिपरित्यागेनामान्यः स्यात् । किंवत् । श्रेष्टिवत् । श्रेष्ठीव । यथा श्रेष्ठी कर्वटे क्षिप्तो महाकुषसं निवेशे दिप्तोऽमान्यो जवति । पुनः पश्चात् परित. प्यते । तम्चीलादिपरित्याग्यपि ॥ ५॥ - (टीका.) तथा जय तिं सूत्रम् । अस्य व्याख्या । यदा च मान्यो जवत्यच्युबानाशाकरणादिना माननीयः शीलप्रनावेण, पश्चान्नवत्यमान्यस्तत्परित्यागेन तदा श्रेष्ठीव कर्बटे महानुअसंनिवेशे क्षिप्तः सन् पश्चात्परितप्यत इत्येतत्समानं पूर्वेणेति सूत्रार्थः ॥५॥
जया अथेर होश, समश्कंतजुवणो॥
मनु व गलिं गलित्ता, स पडा परितप्प ॥६॥ (अवचूरिः ) यदा च स्थविरो नवति स त्यक्तसंयमो वयःपरिणामेन । एतद्विशेषदर्शनायाह । समतिक्रान्तयौवन एकान्तस्थ विरजावस्तदा विपाककटुत्वान्मत्स्य श्व गलं गिलित्वानिगृह्य तथाविधकर्मलोहकंटकविकः सन् स पश्चात्परितप्यते । गाथेयं बृहकृत्तौ लघुवृत्तौ च नोक्ता ॥६॥
(अर्थ.) जया इत्यादि सूत्र. ( अ के) च एटले वली जे साधु ( जया के०) यदा एटले ज्यारे (समकंतजुव्वणो के०) समतिक्रान्तयौवनः एटले नीकली ग डे जुवान अवस्था जेमनी एवा अने माटेज (थेर के) स्थविरः एटले सर्वथा वृक थया बता संयमनो त्याग करे . ( स के०) सः एटले ते साधु (गलिं के०) गलं एटले लोहडाना कांटा उपर राखेल मांसने (गवित्ता के०) गिलित्वा एटले गलीने (व के) श्व एटले जेम ( मब के०) मत्स्यः एटले मन पस्ताय , तेम विषय जोगनो परिणाम कडवो होवाथी ( पछा के०) पश्चात् एटले पालथी (प. रितप्पर के.) परितप्यते एटले पस्ताय . ॥६॥ - (दीपिका. ) यदा च स्थविरो नवति मुक्तसंयमो वयसः परिणामेन । एतद्विशेषप्रदर्शनायाह । किंनूतः स्थ विरः । समतिकान्तयौवन एकान्तस्थ विरजावः । तदा