________________
दशवैकालिके प्रथमा चूलिका। ६५१ वियोगप्राप्तिजो मानस आतङ्कः । तस्य गृहिणस्तथाचेष्टायोगान्मिथ्या विकल्पान्यासेन ग्रहादिप्राप्तेर्वधाय नवत्येतच्चिन्तनीयमिति दशमं स्थानम् ॥१॥ तथा सोपक्लेशो गृहिवास इति।सहोपक्वेशैः सोपक्लेशो गृहाश्रमः । उपक्केशाः। कृपिपाशुपाल्यवाणिज्याउनुटानानुगताःपएिकतजनगर्हिताः शीतोसश्रमादयो घृतलवणचिन्तादयश्चेत्येवं चिन्तनीयमित्येकादशं स्थानम् ॥१९॥ तथा निरुपक्वेशः पर्याय इति। एतिरेवोपक्लेशेरहितः प्रत्रज्यापर्यायः। श्रनारम्नी कुचिन्तापरिवर्जितः श्लाघनीयो विछुपामित्येवं चिन्तनीयमिति छादशं स्थानम्॥१॥ तथा वन्धो गृहिवासस्तक्षेत्वनुष्टानात् कोशकारकीटवदित्येतचिन्तनीयमिति त्रयोदशं स्थानम् ॥ १३ ॥ ॥ तथा मोक्षः पर्यायोऽनवरतं कर्म निगड विगमान्मुक्तवदित्येवं चिन्तनीयमिति चतुर्दशं स्थानम् ॥ १४ ॥ ॥ अतएव सावयो गृहवास इति । सावद्यः सपापः प्राणातिपातमृषावादादिप्रवृत्तेरेतचिन्तनीयमिति पञ्चदशं स्थानम् ॥ १५ ॥ एवमनवद्यः पर्याय इत्यपाप इत्यर्थः । अहिंसा दिपालनात्मकत्वादेतच्चिन्तनीय मिति पोडशं स्थानम् ॥ १६ ॥ तथा वहुसाधारणा गृहिणां कामनोगा इति । वहुसाधारणाश्चीरजारराजकुलादिसामान्या गृहिणां गृहस्थानां कामनोगाः। पूर्ववदित्येतच्चिन्तनीयमिति सप्तदशं स्थानम् ॥ १७ ॥ तथा प्रत्येक पुण्यपापमिति । मातापितृकलत्रादिनिमित्तमप्यनुष्ठितं पुण्यपापं प्रत्येकं प्रत्येकं पृथक् पृथक् येनानुष्ठितं तस्य कर्तुरेवैतदिति नावार्थः । एवमष्टादशं स्थानम् ॥ १० ।। एतदन्तर्गतो वृद्धानिप्रायेण शेषग्रन्थः समस्तोऽत्रैव । अन्ये तु व्याचक्षते । सोपवेशो गृहिवास इत्यादिषु पट्सु स्थानेषु सप्रतिपदेषु स्थानत्रयं गृह्यते । एवं च । बदुसाधारणा गृहिणां कामनोगा इति चतुर्दशं स्थानम् ॥१४॥ प्रत्येकं पुण्यपापमिति पञ्चदशं स्थानम् ॥१५॥शेपाण्यनिधीयन्ते। तथा अनित्यं खलुथनित्यमेव नियमतःोनोइत्यामन्त्रणे।मनुष्याणां पुंसां जीवितमायुः। एतदेव विशेष्यते । कुशाग्रजल विन्डचञ्चलं सोपक्रमत्वादनेकोपज्वविषयत्वादत्यन्तासारम् । तदलं गृहाश्रमेणेति संप्रत्युपेक्षितव्यमिति पोडशं स्थानम् ॥१६॥ तथा वहु च खलु लो पापं कर्म प्रकृतम् । बहु च । चशब्दात शिष्टम् । खलुशब्दोऽवधारणे । वदेव पापं कर्म चारित्रमोहनीयादि प्रकृतं निर्मितं मयेति गम्यते । श्रामण्यप्राप्तावप्येवं कुपवुछिप्रवृत्तेः । नहि प्रनृतविष्टकर्मरहितानामेवमकुशसा बुझिर्नवत्यतो न किंचित् गृहाश्रमेणेति संप्रत्युपेक्षितव्यमिति सतदर्श म्यानम् । तथा पापानां चेत्यादि । पापानां चापुण्यरूपाणां चशदात्पुण्यरूपाणां च बल नो कृतानां कर्मणाम् । खलुशब्दः कारितानुमतविशेषणार्थः । लो इति शिष्यामन्त्रगे। कृतानां मनोवाकाययोगेरोघतो निर्तितानां कर्मणां ज्ञानावरणीयाद्यशानवंदनीयादीनां प्राक् पूर्वमन्यजन्मसु पुश्चरितानाम् । प्रमादकपायजपुश्चरितजनितानि ऽश्व