________________
५२. राय धनपतसिंघ बदाउरका जैनागमसंग्रह नाग तेतालीस-(४३)-मा. परिहारात्मकत्वेनाहोस्विदष्टप्रवृत्तिपरिहारात्मकत्वेनेति । यद्यायः पदः । कथं प्रवृ. तेरऽष्टत्वमथापरस्ततो निवृत्तेरप्यष्टत्वात्तनिवृत्तेरपि प्रवृत्तिरूपाया महाफलत्वप्रसङ्गस्तथाच सति पूर्वापरविरोध इति नावना । अव्यानुयोगे तु य एवमाह । एकान्तनित्यो जीवः अमूर्तत्वादाकाशवदिति । स खलु तदेवामूर्तत्वमाश्रित्य तस्योत्तेपणादावनित्ये कर्मण्यपि तावठक्तव्यः । कर्मामूर्तमनित्यं चेत्ययं वृझदर्शनेनोदाहरणदोष एव यथान्येषां साधर्म्यसमा जातिरिति । गतं तहस्तूपन्यासकारमधुना तदन्यवस्तूपन्यासद्वारमनिधातुकाम आह ॥ तयअन्नवलुगंमि वि, अन्नले होइ एगत्तं ॥ ॥ व्याख्या ॥ तदन्यवस्तुकेऽप्युदाहरणे किम्।अन्यत्वे नवत्येकत्वमित्यदरार्थः। लावार्थस्त्वयम्। कश्चिदाह . यस्य वादिनोऽन्यो जीवःअन्यच्च शरीरमिति तस्यान्यशब्दस्या विशिष्टत्वात्तयोरपि तछाच्या विशिष्टत्वेनैकत्वप्रसङ्ग इति तस्य जीवशरीरापेक्षयातदन्यवस्तूपन्यासेन परिहारः कर्तव्यः।कथम् । नन्वेवं सति सर्वजावानां परमाणुध्यणुकघटपटादीनामेकत्वप्रसङ्गः । अन्यः परमाणुरन्यो हिप्रदेशिक इत्यादिना प्रकारेणान्यशब्दस्या विशिष्टत्वात्तेषां तछा- . च्यत्वेनाविशिष्टत्वादिति ।तस्मादन्यो जीवोऽन्यछरीरमित्येतदेव शोजनमित्येतद्र्व्यानु- - योगे अनेन चैतयोरप्यादेपस्तत्र चरणाकरणानुयोगेन सांसजदण इत्यादावेव कुप्राहे . तदन्यवस्तूपन्यासेन परिहारः।कथम्।न हिंस्यात्सर्वाणि नूतानीत्येतदेवं विरुध्यते इति। लौकिकं तु तस्मिन्नेवोदाहरणे तदन्यवस्तूपन्यासेन परिहारः। जहा जाणि पुण पनिऊण . पडिऊण को खा वीणेश वा ताणि किं हवंति त्ति ।गतं तदन्यवस्तूपन्यासद्वारं सांप्रतं . प्रतिनिजमनिधित्सुराह ॥ तुन पिया मत पिऊ, धारेश् अणुमयं पडि निन्नंमि ॥ गाथादलम् ॥अस्य व्याख्या॥ तव पिता मम पितु रयत्यनूनं शतं सहस्रमित्यादि गम्यते। प्रतिनिन इति द्वारोपलकणमयमदरार्थः । भावार्थः कथानकादवसेयस्तच्चेदम् । एगंमि नगरे एगो परिवायगो सोवन्नएण खोरएण तहिं हिंड। सो जण । जो मम असुयं सुणावेश तस्स एयं देमि खोरयं । तब एगो सावर्ड तेण जणिवे। तुम पिया मम पिउणो धारेश् अणूणगं सयसहस्सं । जश् सुयपुर दिउ । अह न सुथं खोरयं देहि । इदं लौकिकमनेन च लोकोत्तरमपि सूचितमवगन्तव्यम् । तत्र चरणकरणानुयोगे येषां सर्वथा हिंसायामधर्मस्तेषां विध्यनशनविषयोसेकचित्तनङ्गादात्महिलायामपि अधर्मएवेति तदकरणम् । अव्यानुयोगे पुनरजुष्टं मन्चन मिति भन्यमानो यः कश्चिदाह । .. अस्ति जीव इत्यत्र वद किंचित्स च वक्तव्यो यद्यस्ति जीव एवं तर्हि घटादीनामप्य: । स्तित्वाजीवत्वप्रसङ्ग इति । गतं प्रतिनिजमधुना हेतुमाह । किं नु जवा किचंते, जेण मुहाए न लप्नंति ॥ ५ ॥ व्याख्या ॥ किंतु यवाः क्रीयन्ते येन मुधा न लज्यन्त इत्यदरार्थः। जावार्थस्त्वयम्। को विगोधो जवे किणा। सो अन्नेण पुविद्यशकि