________________
५७ राय धनपतसिंघ बदाउरका जैनागमसंग्रह नाग तेतालीस-(४३)-मा.. श्यकशिदायां तथैव अष्टव्यमिति। एवं तावलौकिकं प्रतिलोमं लोकोत्तरं तु अव्यानुयोगमधिकृत्य सूचयन्नाह । गोविंदेत्यादिगाथादलमनेन चरणकरणानुयोगमप्यधिकृत्य सूचितमवगन्तव्यम्।आद्यन्तग्रहणे तन्मध्यपतितस्य तहणेनव ग्रहणात्तत्र चरणकरणे। णो किंचि य पमिलोमं कायवं नवजयेण मलेसिं॥अविणीयसिकगाण ज, जयणा जहोचिरं कुजा ॥ अव्यानुयोगे तु गोडवाचकोऽपि च यथा परपदं निवर्तयतीत्यर्थः । सो य किर तवमि आसि विणासणणिमित्तं पवळ पछा जावो जा। महावादी जात इत्यर्थः।सूचकमिदमत्र च ॥दवयिस्स पजावणयहियमेयं तु होइ पमिलोमं॥सुहपुरका
अन्नाचं,श्यरेणियरस्स चोश्या॥श्रमे उ मुख्वादिम्मि, किं वि बूया न किल पमिकूलं ॥ दोरा सिपश्माए, तिमि जहा पुछपडिसेहो ॥ उदाहरणदोषता त्वस्य प्रथमपदे साध्यार्थासिकः। द्वितीयपदे तु शास्त्रविरुछनाषणादेव नावनीयेति गाथार्थः । गतं प्रतिलोमहारमिदानीं आत्मोपन्यासहारं विवृएवन्नाह ॥ अत्तउवन्नासंमि य, तलागनेयंमि पिंगलो थवई॥व्याख्या ॥ आत्मन एवोपन्यासो निवेदनं यस्मिंस्तदात्मोपन्यासं तत्र च तडागनेदे पिङ्गलस्थपतिरुदाहरणमित्यदरार्थः । ज्ञावार्थः कथानकगम्यस्तच्चेदम्। इह एगस्स रन्नो तलागं सवरद्यस्सीसारनू।तं च तलागं वरिसे वरिसे नरियं निद्यश् । ताहे राया नण । को सो उवाई होचा । जेण तं न निवेद्या । तब एगो कविल मणूसो जण । जश्न वरं महाराय श्च पिंगलो कविलिया से दाढिया सिरं से कविलियं सो जीवन्तो चेव जंमिगणे निद्य तंमि हाणे णिकम । तोणवरंण निघ। पछा कुमारामच्चेण नणियं महाराय एसो चेव एरिसो जारिसयं जण । एरिसो णवि अन्नो । पछा सो तबेव निरिकत्तो मारेत्ता । एवं एरिसं न जाणियत्वं । अप्पवहाए नवश्। इदं लौकिकमनेन च लोकोत्तरमपि सूचितम् । एकग्रहणेन तजातीयग्रहणात्तत्र चरणाकरणानुयोगेनैवं ब्रूयात् यत॥“लोश्यधम्मा वि हु, जे पलछा णराहमा ते उ॥ कह दवसोयरहिया, धम्मस्साराहया होंति॥” इत्यादि। . व्यानुयोगे पुनरेकेन्जिया जीवा व्यक्तोबासनिश्वासादिजीवलिङ्गसनावावटवत् । इह जीवा ये न नवन्ति न तेषु व्यक्तोवासनिश्वासादिजीवलिङ्गसनावो यथा घटे । न च तथैतेष्वसनाव इति तस्माजीवा एवैत इत्यत्रात्मनोऽपि तपापत्यात्मोपन्यासत्वं नावनीयमिति।उदाहरणदोपता चास्यात्मोपघातजनकत्वेन प्रकटार्थेवेति न जाव्यते । गतमात्मोपन्यासछारमधुना रुपनीतछारं व्या चिख्यासुराह ॥ अण मिसगिण्हणनिकुग पुरवणीए उदाहरणं ॥ ७२ ॥ दारं ॥ व्याख्या ॥ अनानिमिपा मत्स्यास्तहणे निगुरुदाहरणमिदं च लौकिकमनेन चोक्तन्यायालोकोत्तरमप्याक्षिप्तं वेदितव्यमिति गायादलाकारार्थः। नावार्थः कथानकादवसेयस्तञ्चेदम्। किल कोई तब मिर्ज जालवावरकरो