________________
४६ राय धनपतसिंघ बदाउरका जैनागमसंग्रह, नाग तेतालीस-(४३)-मा. जहा सीलवंताणं श्ह लोए एरिसं फलमिति।अमुमेवार्थमुपदर्शयन्नाह॥साहुक्कारपुरोगं,जह सा अणुसासिया पुरजणेणं ॥ वेयावच्चाईसु वि, एवजयंतेणुवोहेद्या ॥७३॥व्याख्या॥ साधुकारपुरःसरं यथा सा सुजना अनुशासिता सङ्गुणोत्कीर्तनेनोपवृंहिता । केन। पुरजनेन नागरिकलोकेन वैयावृत्त्या दिष्वप्यादिशब्दात्स्वाध्यायादिपरिग्रहः। एवं यथा सा सुनना यतमानानुद्यमवतः। किम् । उपबृंहयेत्सजुणोत्कीर्तनेन तत्परिणामवृद्धिं कुर्यात्। यथा “जरहेण विपुवनवे, वेयावच्चं कयं सुविहियाणं ॥सो तस्स फल विवागेण,
आसी नरहादिवो राया ॥ सुजित्तु जरहवासं, सामसमणुत्तरं अणुचरित्ता ॥ अहविहकम्ममुक्को, नरहनरिंदो गर्ड सिम्॥िइति गाथार्थः। उदाहरणदेशता पुनरस्योदाहतैकदेशस्यैवोपयोगित्वात्तेनैव चोपसंहारात्तथाचाप्रमादवनिः साधूनां कणुकापनयनादि कर्तव्यमिति विहायानुशास्त्योपसंहारमाह। वैयावृत्त्यादिष्वपि देशेनैवोपसंहारः। गुणान्तररहितस्य जरतादेर्निश्चयेन तदकरणादिति नावनीयमित्येवं तावबौकिकं चरणकरणानुयोगं चाधिकृत्योक्तं तदेशहारे अनुशास्तिहारमधुना अव्यानुयोगमधिकृत्य दर्शयति ॥ जेसि पि अछि जीवो, वत्तवा ते वि अम्ह वि स अबि ॥ किंतु अकत्ता न जवर, वेययश् जेण सुहजुरकं ॥ ४ ॥ व्याख्या ॥ येषामपि अव्यास्तिकादिनयमतावलम्बिनां । तन्त्रान्तरीयाणां। किम् । अस्ति विद्यते । आत्मा जीवः। वक्तव्यास्तेऽपि तन्त्रान्तरीयाः । साध्वेतदस्माकमप्यस्ति स तदनावे सर्व क्रियावैफट्यात् । किंतु अकर्ता न भवति । सुकृतकुष्कृतानां कर्मणामकर्ता न नवत्यनिपादको न नवति किंतु कतैव । अत्रैवोपपत्तिमाह । वेदयते अनुभवति येन कारणेन । किम्। सुखःखं सुकृतकुष्कृतकर्मफल मिति नावः । नचाकर्तुरात्मनस्तदनुजवी युज्यते अतिप्रसङ्गान्मुक्तानामपि सांसारिकसुखदुःखवेदनापत्तेरकर्तृत्वाविशेषात् । प्रकृत्या दिवियोगस्याप्यनाधेयातिशयमेकान्तेनाकारमात्मानं प्रत्यकिंचित्करत्वादलं विस्तरेणेति गाथार्थः । उदाहरणदेशता त्वत्राप्युदाहृतस्यैकदेशेनैवोपसंहारात्तत्रैव चासंप्रतिपत्तौ समर्थनाय निदर्शनानिधानादिति गतमनुशास्तितदेशद्वारमधुनोपालम्नहारविवक्ष्याह । उवलम्नम्मि मिगाव, नाहियवाई वि एव वत्तवे ॥ नबित्ति कुविनाणं,आयानावे सश्अजुत्तं ॥७॥व्याख्याउपालंने प्रतिपाये मृगापतिदेव्युदाहरणम्। एयं च जहा आवस्सए दवपरंपराए नणियं तहेव दवं जाव पवश्या अद्यचंदणाए सिस्सिणी दिला।अन्नया जगवं विहरमाणो कोसंबीए समोसरिजीचंदादिच्चा सविमाणेहिं वंदिलं आगया। चउपोरसीयं समोसरणं कालं अनमणकाले पडिगया। तर्ज मिगावई संनंता।अयि वियालीकयं ति नणिऊणं साहुणीसहिया जाव अद्यचंदणासगास गया ताव य अंधयारयं जायं। अधचंदणापमुहाहिं साहुणीहिं ताव पडिकंतं । ताहे