________________
दशवकालिके नवमाध्ययने तृतीय उद्देशकः। ५३ नयं पूर्वोक्तं प्रयुक्ते करोति । तथा महरा अपि च ये वयसा श्रुतेन च ज्येष्ठाः । पुनर्ये पर्यायज्येष्ठाश्चिरप्रव्रजिताः । तेषु च यो विनयं प्रयुक्ते । एवं यो नीचत्वे गुणाधिकान् प्रति नीचनावे वर्तते । पुनर्योऽपि सत्यवादी अविरुरूवक्ता तथा अवपातवान् वन्दनाशीलः निकटवर्ती वा । पूनयों वाक्यकरः गुरोर्निर्देशकरणशीलः । स पूज्यः ॥३॥
(टीका.) किं च रायणिएसु त्ति सूत्रम् । अस्य व्याख्या। रत्नाधिकेषु ज्ञानादिनावरत्नान्युड़ितेषु विनयं यथोचितं प्रयुङ्क्ते करोति । तथा महरा अपि ये वयानुताज्यां पर्यायज्येष्ठाश्चिरप्रनजितास्तेषु विनयं प्रयुङ्क्ते । एवं च यो नीचत्वे गुणाधिकान् प्रति नीचन्नावे वर्तते। सत्यवाय विरुष्वक्ता तथा अवपातवान् वन्दनशीलो निकटवर्ती वा । एवं च यो वाक्यकरो गुरुनिर्देशकरणशीलः। स पूज्य इति सूत्रार्थः॥३॥
अन्नायचंबं चरई विसुई, जवणच्या समुआणं च निच्चं ॥
अलधुरं नो परिदेवश्जा लडुं न विकबई स पुजो॥ ४॥ (श्रवचूरिः) अज्ञातोंडे परिचयाकरणेन अज्ञातः सन् जावों गृहस्थोछरितादि चरति अटित्वानीतं जुते । विशुधमुजमादिदोषरहितं यापनार्थं संयमनारोशाहिदेहपालनार्थम् । समुदानं चोचितनिदालब्धं च नित्यं सर्वकालं नतूंबमप्ये. कत्रैवाप्तम् । एवंनूतमलब्ध्वा न परिदेवयेत न खेदं यायात् । अनाग्योऽहं कुदेशोऽयमित्यादि । लब्ध्वा प्राप्योचितं न विकलते न श्लाघां करोति । सपुण्योऽहं शोजनो वायं देश इति ॥४॥ . (अर्थ.) वली अन्नायं इत्यादि सूत्र. जे साधु ( विसुझं के ) विशुद्धं एटले वे. तालीस दोषवडे रहित एवा, (समुआणं के०) समुदानं एटले उचित गोचरी चर्याथी मलेला एवा (अ के ) च एटले तथा ( निचं के) नित्यं एटले को दिवसेज नहि, तो हमेशां ( अन्नाय के०) अज्ञातों एटले जेमनो परिचय नथी एवा गृहस्थोना घरथी स्तोक स्तोक लावेल थाहार प्रत्ये ( जवणच्या के०) यापनार्थम् एटले संयमनार उपाडनार एवा शरीरना निर्वाहने अर्थे ( चरश के०) चरति एटसे लक्षण करे. उपर कहेल प्रकारनो आहार (अलझुओं के) अलब्ध्वा एटले न मले तो (नो परिदेवश्जा के०) नो परिदेवयेत् एटले पोतानी, दातारनी अथवा देश प्रमुखनी निंदा न करे. तेमज ( लहुं के) लब्ध्वा एटले उपर कहेल प्रकारनो श्राहार मले तो पण (न विकबर के०)न विकलते एटले पोतानी, दातारनी श्र