________________
४२ राय धनपतसिंघ बदाउरका जैनागमसंग्रह नाग तेतालीस-(४३)-मा. . . संन्वधः । एवं तु हं आयेत्या दिगाथयोपायत एवात्मास्तित्वमनिधायाधुनोपायत एवं सुखपुःखादिनावसंगतिनिमित्तं नित्यानित्यैकान्तपदव्यवछेदेनात्मानं परिणामिनमनिधित्सुराह । जह वस्सा गाथा। व्याख्या पूर्ववत् ॥ एवं सल जीवस्स वि, दवाईसंकमं पडुच्चा उ॥परिणामो साहिद्यश, पञ्चकेणं परोके वि ॥ पूर्वाई पूर्ववत् पश्चार्धनावना पुनरियम्।नह्येकान्तनित्यानित्यपदयोईष्टापि अव्या दिसंक्रान्तिदेवदत्तस्य युज्यते।इत्यतस्ततावान्यथानुपपत्त्यैव परिणामसिफिरिति।उक्तं च ॥ नार्थान्तरगमो यस्मासर्वथैव नचागमः ॥ परिणामः प्रमासिक श्ष्टश्च खलु पएिकतैः ॥ घटमौलिसुवर्णार्थी नाशोत्पादस्थितिष्वयम् ॥ शोकप्रमोदमाध्यस्थ्यं जनो याति सहेतुकम् ॥ पयोबतो न दध्यत्ति न पयोऽत्ति दधिव्रतः॥अगोरसवतो नोने तस्माइस्तु त्रयात्मकम् ॥इति गाथा
यार्थः। उक्तमुपायकारमधुना स्थापनाछारमनिधित्सुराह ॥ उवणाकम्मं एकं, दिलंतो तब पोंमरीअं तु॥अहवा विसन्नढक्कण, हिंगुसिवकयं उदाहरणं॥६६॥व्याख्या॥स्थाप्यते इति स्थापना तया तस्यास्तस्यां वा कर्म सम्यगनीष्टार्थप्ररूपणलहणा क्रिया । स्थापनाकर्म। एकमिति तजात्यपेक्षया दृष्टान्तो निदर्शनं तत्र स्थापनाकर्मणि पौएकरीकं तु।तुशब्दात्तथाजूतमन्यच्च। तथाच पौएमरीकाध्ययने पौएमरीकं प्ररूप्य प्रक्रिययैवान्यमतनिरासेन स्वमतमवस्थापितमिति । अथवेत्यादि पश्चार्धं सुगमम्। लौकिकं चेदमिति गाथादरार्थः । जावार्थस्तु कथानकादवसेयः। तच्चेदम् । जहा एगंमि णगरे एगो मा लायारो समाई करंडे पुप्फे घेत्तूण वीहीए एश् । सो अश्व अञ्चल ताहे तेण सिग्धं वोसिरिऊणं सा पुप्फपिडिगा तस्सेव उवरि पदह बिया । ताहे लो पुखर किमेयं । जेणिव पुप्फाणि बसि त्ति । ताहे सो नणई । अहं अलोविर्ड एब हिंगुसिवो नाम। एतं तं वाणमंतरं हिंगुसिवं नाम जप्पन्नं । लोएण परिग्गहियं । पूया से जाया । खागयं अध वि तं पाडलिपुत्ते हिंगुसिवं नाम वाणमंतरं। एवं जश किं वि उगाहं पावयणीयं कयं होचा केण वि पमाएण ताहे तहा पढ़ा एयत्वं जहा पञ्चुंमं पवयणुनावणा: हव। संजाए उमाहे जह गिरिसिझेहिं कुसलबुद्धीहिं लोयस्स धम्मसझा पवयणवमेण सुह कया ॥ एवं तावच्चरणकरणानुयोगं लोकं चाधिकृत्य स्थापनाकर्म प्रतिपादितमधुना अव्यानुयोगमधिकृत्योपदर्शयन्नाह ॥ सबनिचारं हेजं, सहसा वोत्तुं तमेव अन्नेहिं ॥ उववूह सप्पसरं,सामबं चप्पणो नाजं ॥६॥छारं॥व्याख्या॥ सह व्यनिचारेण वर्तत इति सव्य निचारस्तं हेतुं साध्यधर्मान्वया दिलक्षणं सहसा तत्क्षणमेव वोत्तुम निधाय तमेव हेतुमन्यैर्हेतुनिरेव उपबृंहते समर्थयति। सप्रसरमनेकधा स्फारयन् सामर्थ्य प्रज्ञाबलम् । चशब्दो निन्नक्रमः । आत्मनश्च स्वस्य च ज्ञात्वा विज्ञाय चशब्दात्परस्य चेति गाथार्थः । नावार्थस्त्वयम् । अव्यास्तिकायनेकनयसंकुलप्रवचन