________________
दशवकालिके प्रथमाध्ययनम्।
४१ पञ्चाविएसु वि तेसु मुंभावणाश्सु एसेव विनासा य । तदुक्तम् । पञ्चाविउ सि एत्तिय मुंगावेजं न कप्पर इत्यादि । कहाणयसंहारो पुण चोरो सेणिअस्य उवणी । पुहिएण सप्तावो कहि। ताहे रन्ना नणियं । जश् नवरं एया विद्यार्ड देहि तो न मारेमि। देमि त्ति अनुवगए आसणे ठिर्ज पढई। न छाई। राया जणई किं न हाई । ताहे मायंगो जणई जहा अविणएणं पढसि । अहं नूमीए तुमं आसणे णीयतरे उवविछो । हिया तो सिकार्ड य विजाउँ ति । कृतं प्रसङ्गेन । एवं तावबौकिकमर्यादित चरणकरणानुयोगं चाधिकृत्योक्ता अव्योपायादयः। सांप्रतं अव्यानुयोगमधिकृत्य प्रद
यन्त इति । तत्राप्युपायदर्शनतो नित्यानित्यैकान्तवादयोः सुखादिव्यवहारानावप्रसङ्गेन तथा प्रत्यक्षगोचरातिकान्तेश्च वस्तुत आत्माजाव एवेति मा नूविष्यकाणां मतिविज्रमोऽत उपायत एवात्मास्तित्वमनिधातुकाम आह ॥एवं तु श्हं आया, पञ्चकं अणुवलनमाणो वि । सुहकुकमाश्एहि,गित हेऊहिं अदिति ॥६॥व्याख्या॥ एवमेव यथा धातुवादादिनि व्यादि । श्हास्मॅिझोके आत्मा जीवः । प्रत्यक्षमिति तृतीयार्थे द्वितीया । प्रत्यक्षण अनुपलन्यमानोऽपि अदृश्यमानोऽपि सुखःखादिनिरादिशब्दात्संसारपरिग्रहो गृह्यते । हेतु नियुक्ति निः।अस्ति विद्यत इत्येवं गृह्यते । तथाहि सुखपुःखानां धर्मत्वाधर्मस्य चावश्यमनुरूपेण धर्मिणा नवितव्यं नच नूतसमुदायमात्र
एव देहोऽस्यानुरूपो धर्मी तस्याचेतनत्वात्सुखादीनां च चेतनत्वादित्यत्र बहु वक्तव्य"मिति गाथार्थः॥जह वस्सा हबि, गामा नगरं तु पाउसा सरयं॥ जैदश्याउ जवसमं, संकंती देवदत्तस्स॥६॥व्याख्या।यथा चेति प्रकारान्तरदर्शने।अश्वारोटकात् हस्तिनं गजं ग्रामान्नगरं तु प्रावृषः शरदं प्रावटकालाबरत्कालमित्यर्थः। औदायिकाद् नावाङपशममित्यौपशमिकं संक्रान्तिः।संक्रमणं संक्रान्तिः।कस्या देवदत्तस्य प्रत्यदेणेति शेषः।। एवं सज जीवस्स वि, दवाईसंकम पडुच्चा उ ॥ अबित्तं साहिद्यशपच्चरकेणं परोके वि ॥६५॥व्याख्या॥ एवं यथा देवदत्तस्य तथा किं सतो विद्यमानस्य जीवस्यापि अव्यादिषु संक्रमः । श्रादिशब्दात्देत्रकालनावपरिग्रहः।तं प्रतीत्य आश्रित्य अस्तित्वं विद्यमानत्वं साध्यते अवस्थाप्यते।आह।सतोऽस्तित्वसाधनमयुक्तम्।न।अव्युत्पन्न विप्रतिपनविषयत्वात् साधनस्य । प्रत्यकेोणाश्वादिसंक्रमेण सर्वथा सादात् परिहित्तिमङ्गीकृत्य परोक्षमप्यप्रत्यदमपि अवग्रहादिस्वसंवेदनतो सेशतस्तु प्रत्यमेवैतत् । एतमुक्तं नवति यथा अश्वादिसंक्रान्तिन देवदत्ताख्यं धर्मिणमतिरिच्य वर्तते एवमियमप्यौदा रिका क्रिये तिर्यग्लोकादूर्ध्वलोके परिमितवर्षायुष्कपर्यायादपरिमितवर्षायुष्कपर्याचे चारित्रनावादविरतनावे च संक्रान्तिन जीवाख्यं धर्मिणमन्तरेणोपपद्यत इति वृद्धा व्याचक्षते। श्रन्ये तु द्वितीयगाथापश्चार्ड पाठान्तरतोऽन्यथा व्याचदते । तत्रायमनि