________________
दशवैकालिके नवमाध्ययने प्रथम उद्देशकः। न मारयेत् । न प्राणानां त्यागं कारयेत् । एवमेतत्कदाचिनवति । नचापि मोदो गुरुहीलनया गुरोराशातनया- कृतया नवतीति सूत्रार्थः ॥ ७ ॥
जो पवयं सिरसा नित्तुमिचे, सुत्तं व सीहं पडिबोदइजा ॥
जो वा दए सत्तिअग्गे पदारं, एसोवमासायणया गुरूणं॥७॥ (श्रवचूरिः) यः पर्वतं शिरसा मस्तकेन नेत्तुमिछेत् । सुप्तं वा सिंहं प्रतिबोधयेत् । यो वा ददाति शक्त्यग्रे प्रहरण विशेषाग्रे प्रहारं हस्तेन । एषोपमाशातनया गुरूणामिति ॥ ७॥
(अर्थ.) वली जो पवयं इत्यादि सूत्र. (जो के०) यः एटले जे पुरुष (पवयं के०) पर्वतं एटले पर्वत प्रत्ये (सिरसा के०) शिरसा एटले पोताना मस्तक बड़ें (नेत्तुं के०) नेत्तुं एटले नांगी नाखवाने (श्वे के०) श्वेत् एटले श्वे. अर्थात् कोश पुरुष माथानी टकरथी पर्वतना कटका करवाने चाहे. (व के०) वा एटले अथवा को पुरुष (सुत्तं के०) सुप्तं एटले सुतेला एवा (सीई के०) सिंहं एटले सिंह प्रत्ये (पडिबोहरा के०) प्रतिबोधयेत् एटले जागृत करे. (वा के०) अथवा (जो के०) यः एटले जे कोइ पण पुरुष (सत्तिअग्गे के) शक्त्यग्रे एटले शक्ति नामक आयुधनी धाराउपर (पहारं के०) प्रहारं एटले पोताना हाथनो प्रहार करे. अर्थात् पो. तानो हाथ जोरथी पगडे. ते, (गुरुणं के०) गुरुणां एटले गुरुर्जनी (आसायणया के०) श्राशातनया एटले आशातना करी होय तो (एसोवमा के०) एषोपमा एटले आ उपर कहेली उपमा (दृष्टांत) जाणवी. ॥ ७ ॥
(दीपिका.) पुनः किंच। यः पर्वतं शिरसा मस्तकेन नेत्तुंमित्। सुप्तं वा सिंहं गिरिगुहायां प्रतिबोधयेत् । यो वा ददाति शक्तेः अग्रे प्रहरण विशेषाये प्रहारं हस्तेन एषा उपमा आशातनया गुरूणाम् ॥ ७॥
(टीका.) किंच । जो पवयं ति सूत्रम् । यः पर्वतं शिरसोत्तमाङ्गेन नेत्तुमिछेत् । सुप्तं वा सिंहं गिरिगुहायां प्रतिबोधयेत् । यो वा ददाति शक्त्यये प्रहरणविशेषाये प्रहारं हस्तेन । एषोपमाशातनया गुरूणामिति पूर्ववदेवेति सूत्रार्थः ॥ ७॥ :
सित्रा हु सीसेण गिरिं पि निंदे, सिधा हु सीहो कुविन ननके॥ . सिआ न निंदिऊ व सत्तिअग्गं, न प्रावि मुरको गुरुहीलणाए॥ ए॥ (श्रवचूरिः) अत्रापि विशेषमाह । स्यात्कदाचिद्यासुदेवादिः प्रजावातिशयात् शिरसा गिरिमपि निन्द्यात् । स्यान्मन्त्रादिसामर्थ्यात्सिंहः कुपितो न जदयेत् । स्या