________________
३६ राय धनपतसिंघ बदाउरका जैनागमसंग्रह नाग तेतालीस-(४३)-मा. यनश्च काले । द्वैपायन ऋषिः । काल इत्यत्रापि कालादपायः कालापायःकाल एव वा तत्कारणत्वादित्यत्रापि नावार्थः कथानकगम्य एव । तच्च वदयामः । नावे मंमुकिकादपक इत्यत्रापि नावादपायो नावापायः। स एव वा तत्कारणत्वादित्यत्रापि च ना.. वार्थः कथानकादवसेयस्तञ्च वयाम ति गाथार्थः । नावार्थ उच्यते । खित्तापाउँदाहरणं दसारा हरिवंसरायाणो । एक महई कहा जहा हरिवंसे । उवउँगियं चेव जलए। संमि विणिवाइए सावायं खेत्तमेयं ति काऊण जरासंधरायजएण दसारवग्गो सहुराउँ अवकमिऊण बारवई गई ति । प्रकृतयोजनां पुनर्नियुक्तिकार एव करिष्यति । किमकाएक एव नः प्रयासेन । कालावाए उदाहरणं पुण कण्हपुहिएण जगदयारिहणेमिणा वागरियं बारसहिं संवहरेहिं दीवायणा बारवश्णयरीविणासो उझोतनरायणगरीए परंपरएण सुणिऊण दीवायणपरिबायर्ड मा गरि विणासेहामिति कालावधिमण गमेमि त्ति उत्तरावहं गर्छ। सम्मं कालमाणमयाणिजण य बारलसे चेव संवबरे आग: कुमारेहिं खतीकउँ कयणिआणो देवो उववालो । त य गरीए अवार्ड जाउत्ति णमहा जिणनासियं ति । नावावाए उदाहरणं खमः । एगो खम चेहएण समं निरकायरियं गर्छ । तेण तब मंडुकलिया मारिआ।चिबएण जणियं संमुकालिया तए मारिया। खवगो जणई। रे कुछ सेह विरमा चेव एसा। ते गा।पबा रत्तिं श्रावस्सए आलोत्ताण खमगेण सा मंमुक्कालिया नालोश्या। ताहे चिबएण जणिशंखमगा तं मंमुक्कलियं आलोएहिं खम रुठो तस्स चेदयस्स खेलसवयं घेत्तण जहाज अंसियाल खंन्ने आवडिओ। वेगेण इंतो स य । जोसिएसु उववन्नो । तर्ड चश्त्ता दिहीविसाणं कुले दिहीविसो सप्पो जा। तब एगेण परिहिं
तेण नगरे रायपुत्तो सप्पेण खर्छ।अदितुंडएण विद्यार्ज सवे सप्पा आवाहिया मंगले पवेसि चणिया ।असे सवे गबंतुजेण पुण रायपुत्तो ख़र्जसो अबज ।सत्वे गया एगो दिउँसो नणि अहवा विसं यावियह अहवा एब अग्गिंसि णिवडाहि सो अअगंघणो सप्पाणं किल दो जाईयो गंधणा अगंधणा य ते अगंधणा माणिणो। ताहे सो. अग्गिमि पविछो णय तेण तं वांतं पञ्चाश्यं । रायपुत्तो वि म पछा रन्ना रुछेण घोसावियंरोजोमम सप्पसीसं आणेश तस्साहं दीणारं देमि । पहा लोगो दीणारलोजेण सप्पे मारे आढतो तं च कुलं जब सो खमउँ उप्पन्नो तं जाईसरं रत्तिं हिंग दिवस न हिंम मा जीवे दहेहामि त्ति काउं । अमया हिंमिगेहिं सप्पे मग्गंतेहिं रतिंचरेण परिमलेण तस्स खमगसप्पस्स बिलं दिति । दारे से नि उसहिउँ आवाहेश चिंतेश् । दिछो मे कोवस्स विवाउँ तो जश् अहं अनिमुहो णिगठामि तो दहिहामि साहे पुछेण आढत्तो निफिडिलं जत्तियं निफेडेहि । तावश्यमेव