________________
४७ राय धनपतसिंघ बदाउरका जैनागमसंग्रह नाग तेतालीस-(४३)-मा. लाषायाः एटले नापाना ( दोसे के०) दोषान् एटले दोषोने (श्र के०) च एटले वली. ( गुणे के) गुणान् एटले गुणोने (जाणिश्रा के) ज्ञात्वा एटले जाणीने (अ के0) च एटले वली (तीसे के०) तस्याः एटले ते (उठे के०) पुष्टायाः ए. टले उष्ट नाषाने ( सया के०) सदा एटले निरंतर ) परिवजाए के) परिवर्जकः एटले वर्जनार एवो थर ( हिश्रमाणुलोमिअं के०) हितानुलोमं एटले परिणामे हितकारी अने मधुर एवं वचन ( वश्त के ) वदेत् एटले बोले. ॥ ५६ ॥
(दीपिका.) यतश्चैवं ततः साधुः किंकुर्यादित्याह । साधुः एवंविधः सन् हितानुलोमं हितं परिणामसुंदरमनुलोमं मनोहारि वचनं वदेत् । किं कृत्वा । जापायाः प्रवकथिताया दोषान् गुणांश्च ज्ञात्वा। किं साधुः। तस्या पुष्टायानाषायाः परिवर्जकः। किं. साधुः।उसु संजए।षद्सु जीवनिकायेषु संयतः। पुनः किं साधुः। श्रामण्येश्रमणनावे चारित्रपरिणामनेदे सदा सर्वकालमुद्युक्तः। पुनःकिं साधुः। बुद्धः शाततत्त्वः ॥५६॥
(टीका.) यतश्चैवमतो लासा ति सूत्रम् । नाषाया उक्तलक्षणाया दोषांश्च गुणांश्च ज्ञात्वा यथावदवेत्य तस्याश्च कुष्टाया नाषायाः परिवर्जकः सदा एवंनूतः सन् षड़जीव निकायेषु संयतः तथा श्रामण्ये श्रमणनावे चरणपरिणामगर्ने चेष्टिते सदा यतः सर्वकालमुद्युक्तः सन् वदे बुझो हितानुलोमं हितं परिणामसुन्दरमनुलोमं मनोहारीति सूत्रार्थः ॥ ५६ ॥
परिस्कनासी सुसमादिदिए, चउकसायावगए अणिस्सिए ॥ स निछुणे धुन्नमलं पुरेकरूं, पारादए लोगमिणं तदा परं तिबेमि॥५॥
सुवक्तसुही अप्नयणं सम्मत्तं ॥७॥ (अवचूरिः) उपसंहरन्नाह । परीयजाषी आलोचितवक्ता सुसमाहितेन्द्रियः अप गतचतुःकषायः अनिश्रितो अव्यनाव निश्रारहितः स श्छन्नूतो निईय प्रस्फोट्य धूतमदं पापमलं पुराकृतं जन्मान्तरकृतम् । आराधयति । लोकमेनं मनुष्यलोकं वाक्य तत्वेन । तथा परमिति परलोकं निर्वाणं पारंपर्येण अनन्तरे वा इति ब्रवीमि ॥ ७ ॥
इति दशवैकालिकावचूरिकायां सुवाक्यशुध्यध्ययनम् ॥ ७॥ (अर्थ.) हवे अध्ययननो उपसंहार करता थका कहे जे.परिक इत्यादि .. (परिकनासी के ) परीक्ष्य नाषी एटले सावध निरवद्यनो विचार करीने . . ... एवो तथा ( सुसमाहिदिए के ) सुसमाहितेन्जियः एटले सर्वे इंजियोने ..
बाखनार एवो तेमज (चउकसायावगए के.) अपगतचतुःकषायः एटले क्रोध,