________________
३४ राय धनपतसिंघ बदाउरका जैनागमसंग्रह नाग तेतालीस-(४३)-मा. व्याख्या॥चरितं च कल्पितं चेति विविधमुदाहरणम्। तत्र चरितमनिधीयते यहत्तं तेन कस्य चिद्दार्टान्तिकार्थप्रतिपत्तिर्जन्यते। तद्यथा दुःखाय निदानं यथा ब्रह्मदत्तस्य । तथा कल्पितं स्वबुद्धिकल्पनाशिल्पनिर्मितमुच्यते । तेन च कस्य चिद्दा न्तिकार्थप्रतिपत्तिर्जन्यते।यथा पिप्पलपत्रैर नित्यतायामिति।उक्तं च ॥ “जह तुने, तह अम्हे, तुले चि अ होहिहा जहा अम्हे ॥ अप्पाहे उ पमंतं, पंमुश्रपत्तं किसलयाणं ॥ण वि अछि ण वि अ होई, उद्घावो किसलपंपत्ताणं ॥ उवमा खलु एस कया, नविजण विवोहपठाए ॥” इत्यादि । आह ।उदाहरणं दृष्टान्त उच्यते तस्य च साध्यानुगमादि लक्षणमिति । उक्तं च ॥ साध्येनानुगमो हेतोः साध्यानावे च नास्तिता ॥ ख्याप्यते यत्र दृष्टान्तः स साधम्र्येतराद्विधा ॥अस्य पुनस्तक्षणाजावात्कथमुदाहरणत्वमित्यत्रोच्यते। तदपि कथंचित्साध्यानुगमादिना दाान्तिकार्थप्रतिपत्तिजनकत्वात्फलत उदाहरणम्। शहापि च सोऽस्त्येवेति कृत्वा किं नोदाहरणतेति।साध्यानुगमादिलक्षणमपि सामान्यविशेषोजयरूपानन्तधर्मात्मके वस्तुनि सति कथंचि दवा दिन एव युज्यते नान्यस्यैकान्तनेदानेदयोस्तदनावादिति । तथाहि सर्वथा प्रतिज्ञादृष्टान्तार्थनेदवादिनोऽनुगमतः खलु घटादौ कृतकत्वादेर नित्यत्वादि प्रतिबन्धदर्शनमपि प्रकृतानुपयोग्येव जिन्नवस्तुधर्मत्वात्सामान्यस्य च परिकल्पितत्वादसत्वा दिवमपि च तबलेन साध्यार्थप्रतिबन्धकल्पनायां सत्यामतिप्रसङ्गादित्यत्र बहु वक्तव्यं तत्तु नोच्यते ग्रन्थ विस्तरजयादिति । एवं सर्वथा अनेदवादिनोऽप्येकत्वादेव तदनावो नावनीय इति।अनेकान्तवादिनस्त्वनन्तधर्मात्मके वस्तुनि तत्तधर्मसामर्थ्यात्तत्तस्तुनःप्रतिबन्धबलेनैव तस्य वस्तुनो गमकं जवत्यन्यथा ततस्तस्मिंस्तत्प्रतिपत्त्यसंजव इति कृतं प्रसङ्गेन प्रकृतं प्रस्तुमः। चरितं कल्पितं चेत्यनेन विधिना विविधम् । ततः पुनश्चतुर्विधं चतुःप्रकारमेकैकम् । कथमत आह । उदाहरणं तद्देशः तदोषश्चैव उपन्यास इति। तत्रोदाहरणशब्दार्थ उक्त एवातस्य देशस्तद्देश एवं तदोषः। उपन्यसनमुपन्यासः स च तस्त्वादिलक्षणो वक्ष्यमाण शति गाथार्थः । सांप्रतमुदाहरणमनिधातुकाम आह ॥ चउहा खलु आहरणं, हो अवार्ड उवाय उवणा य ॥ तह य पमुप्पन्नविणा-समेव पढमं चनविगप्पं ॥ २४ ॥ व्याख्या॥ चतुर्धा खलु उदाहरणं जवति । अथवा चतुर्धा खलु उदाहरणे विचार्यमाणे नेदा नवन्ति। तद्यथा । अपायः। उपायः। स्थापना च । तथा च प्रत्युत्पन्न विनाशमेवेति । स्व-... रूपमेषां प्रपञ्चेन नेदतो नियुक्तिकार एव वक्ष्यति । तथा चाह । प्रथममपायोदाहरणं - चतुर्विकल्पं चतुर्नेदम् । तत्रापायश्चतुःप्रकारः । तद्यथा । अव्यापायः क्षेत्रापायः कालापायो नावापायश्च इति गाथार्थः। तत्र व्यादपायो अव्यापायः। अपायोऽनिष्टप्राप्तिः। १“स साधम्र्येतरों द्विधा" इति पाठान्तरम् । ...