________________
४५६ राय धनपतसिंघ बदाउरका जैनागमसंग्रह, नाग तेतालीस-(४३)-मा. न सहते। टालानि अबकास्थीनि अद्यापि कोमलानि । हैधिकानि पेशीसंपादनेन विधाकरणाऱ्याणि । तछाक्यश्रवणात् तत्स्वामिग्रहणात् संयमविराधना ॥ ३ ॥ - (अर्थ.) (तह के ) तथा एटले तेम ( फलाणि के०) फलानि एटले आंवा प्रमु
खनां फलो ( पक्का के०) पक्कानि एटले पाकेला ; अथवा (पायखजार के) - पाकखाद्यानि एटले घासमां अथवा खाडा विगेरेमा राखी पकावीने लक्षण करवा
योग्य जे एम ( नो वए के) नो वदेत् एटले न कहे. तथा पूर्वोक्त फलोज (वेलोश्या के०) वेलोचितानि एटले अतिशय पाक होवाथी जेमनो ग्रहण करवानो समय आवी रह्यो बे, एवा अथवा ( टाला के) टालानि एटले कोमल एवा अथवा (वेहिमा के०) दैधिकानि एटले अठी बंधा गयाथी वे जाग करवा योग्य बे, (त्ति के) इति एटले आ प्रकारे पूर्वोक्त साधु (न वए के०) न वदेत् एट कहे नहि. ॥ ३२ ॥ .
(दीपिका.) पुनः किं न वदे दित्याह । साधुः इति नो वदेत् । इतीति किम् । तथा फलानि आम्रादीनि पाकप्राप्तानि जातानि। तथा पाकखायानि बझास्थीनि गर्ताप्रदे· पकोजवपलालादिना विपाच्य जहणयोग्यानीति । तथा वेलोचितानि पाकातिशयतः ग्रहणकालोचितानि । अतःपरं कालं न विषहंत इत्यर्थः । तथा टालानि अबझास्थीनि कोमलानीति । तथा धिकानीति पेशीसंपादनेन वैधीनावकरणयोग्यानि वेति नो वदेत् । दोषाः पुनरत्रैते । न च नाश एव अमीषां न शोजनानि वा प्रकारांतरनोगेन इत्यवधार्य गृहिप्रवृत्त्याधिकरणादय इति ॥ ३ ॥ . ( टीका.) तहा फलाणि त्ति सूत्रम् । तथा फलान्याम्रफलादीनि पक्कानि पाकप्रा. तानि तथा पाकखाद्यानि बझास्थीनीति गर्तप्रदेपकोडवपलालादिना विपाच्य जदाणयोग्यानीति नो वदेत्। तथा वेलोचितानि पाकातिशयतो ग्रहणकालोचितानि |श्रतः परं कालं न विषहंतीत्यर्थः । टालान्यबझास्थीनि कोमलानीति यमुक्तं नवति । तथा वैधिकानीति पेशीसंपादनेन छैधीनावकरणयोग्यानीति नो वदेत् । दोषाः पुनरत्रात जवं नाश एवामीषां न शोजनानि वा प्रकारान्तरजोगेनेत्यवधार्य गृहिप्रवृत्तावधिकरणादय इति सूत्रार्थः ॥ ३५ ॥
असंथडा इमे अंबा, बदुनिवडिमा फला॥
वश्क बहु संनू, नूअरूव ति वा पुणो ॥३३॥ (अवचूरिः) प्रयोजने पुनर्मार्गदर्शनादावेवं वदेदित्याह । असमर्था एते थाम्रा