________________
दशवकालिके षष्ठमध्ययनम्।
३एए तेजस्कायं एटले अग्निकायना (समारंजं के०) समारंजने (जावजीवा के) यावजीवमेव एटले जावजीव पर्यंत (वजाए के) वर्जयेत् एटले त्याग करे. ॥ ३६ ॥ . ( दीपिका.) यस्मादेवं ततः किं कर्तव्यमित्याह । पूर्ववत् उक्तिलापनिका अर्थश्च कार्यः । नवरमनिकायनाम ग्राह्यम् ॥ ३६ ॥ (टीका.) यस्मादेवं तम्ह त्ति सूत्रम् । व्याख्या पूर्ववत् ॥ ३६ ॥
अपिलस्स समारंनं, बुहा मन्नति तारिसं ॥
सावज्जबहुलं चेअं; नेअंताहिं सेविअं॥३७॥ (अवचूरिः ) उक्तं नवमस्थानमधुना दशमस्थानमाह । अनिलस्य समारम्नं तालवृन्तादिन्तिः करणं बुद्धा मन्यन्ते तादृशमग्निसमारंजसदृशं सावधबहुलं पापनूयिष्ठं चैवमिति कृत्वा नैनं त्रातृभिः सुसाधुभिः सेवितम् ॥ ३७॥
(अर्थ.) हवे दशम स्थान विधि कहे . (बुझा के ) बुझाः एटले तीर्थंकरो (एवं के) आ प्रकारे (सावजबहुलं के०) सावद्यबहुलं एटले सावध करी बहुल एवा (अनिलस्ल के०) अनिलस्य एटले वायुकायना (समारंजं के०) समारंजने (तारिसं के) तादृशं एटले पूर्वोक्त जेवो अनिकायनो संमारंन कह्यो तेवा ने (मन्नंति के०) मन्यन्ते एटले भाने बे. ते माटे (ताहिं के) त्रातृनिः एटले षट्कायरक्षक साधुए (न सेविअं के०) न सेवितं एटले सेवन करेलो नथी. अर्थात् साधुयें ते सेवन करवो नहि. ॥ ३ ॥
(दीपिका.) इति नवमस्थान विधिः कथितः । अथ दशमस्थान विधिः कथ्यते। बुझास्तीर्थकरा अनिलस्य वायुकायस्य समारंनं व्यजनादिनिः करणं तादृशमग्निकायसमारंजसदृशं मन्यन्ते जानन्ति । तथा एवं वायुकायसमारंजं सावद्यबहुलं पापनूयिष्ठमिति कृत्वा सर्वकालमेव न एनं ताग्निर्जीवरदाकारकैः साधुनिः सेवितमाचरितमिति मन्यन्ते बुझा एव ॥ ३७॥
(टीका.) उक्तो नवमस्थान विधिः । सांप्रतं दशमस्थानविधिमधिकृत्याह । श्रपिलस्स त्ति । अनिलस्थ वायोः समारम्नं तालवृन्तादितिः करणं बुद्धास्तीर्थकरा म. न्यन्ते जानन्ति । तादृशं जाततेजःसमारम्नसदृशं सावद्यबहुलं पापनूयिष्ठं चैतमिति कृत्वा सर्वकालमेव नैनं त्रातृभिः सुसाधुनिः सेवितमाचरितं मन्यन्ते बुझा एवेति सूत्रार्थः ॥ ३ ॥