________________
३०२ राय धनपतसिंघ बहाडुरका जैनागमसंग्रह नाग तेतालीस (४३)-मा.
या . ( तम्हा के० ) तस्मात् एटले तेमाटे ( मोसं के० ) मृषा एटले मृषावादने ( विवए के० ) विवर्जयेत् एटले त्याग करे. अर्थात् मृषावाद न करे. ए वीजुं स्थानक कयुं ॥ १३ ॥
( दीपिका . ) किमित्येतदेव मृषावदनं नेत्याह । मृपावदो हि लोके सर्वस्मिन्नेव सर्वसाधुनिर्गर्हितो निन्दितोऽस्ति । सर्वत्र तापकारित्वात्प्रतिज्ञातस्यापरिपालनात् पुनर्मृषावादादविश्वास्योऽविश्वसनीयश्च नूतानां प्राणिनां मृपावादी जवेत् । यस्मादेवं तस्मात्साधुर्मृषावादं विवर्जयेत् ॥ १३ ॥
( टीका . ) किमित्येतदेव मित्याह । मुसावाजत्ति सूत्रम् । मृषावादो हि लोके सर्वस्मिन्नेव सर्वसाधु निर्गर्हितो निन्दितः । सर्वत्रतापकारित्वात् । प्रतिज्ञातापालनात् । अविश्वास्यश्चाविश्वसनीयश्च भूतानां मृषावादी जवति । यस्मादेवं तस्मान्मृषावादं विवर्जयेदिति सूत्रार्थः ॥ १३ ॥
चित्तमंतमचित्तं वा अप्पं वा जइ वा बहुं ॥
दंतसाद मित्तं वि, उग्गहंसि जाइया ॥ १४॥
( अवचूरिः ) उक्तो द्वितीयस्थानविधिः । तृतीयस्थानमाह । चित्तवद् द्विपदादि । चित्तवद्धिरण्यादि । अल्पं वा मूल्यतः प्रमाणतश्च । यदि वा बहु मूल्यप्रमाणाज्यां दन्तशोधनमात्रमपि तथाविधं तृणाद्यवग्रहे यस्य यत्तत्तमयाचित्वा न गृह्णन्ति ॥ १४ ॥
( अर्थ. ) हवे श्रीजुं स्थान कड़े ते. ( चित्तमंतं के० ) चित्तवत् एटले द्विपदादि ( वा के०) वली (चित्तं के०) चित्तवत् एटले हिरण्यादि (अप्पं के० ) अल्पं एटले अल्पमूल्यवानुं (जश्वा के ० ) यदिवा एटले अथवा (बहुं के ० ) बहु एटले मूल्य थी अथवा प्रमाणी मोटुं (दंतसोहण मित्तं पि ० ) दन्तशोधनमात्रमपि एटले दंतशोधनमात्र ते एक तृणमात्र पण ( अजा के० ) छायाचित्वा एटले माग्या विना ( उग्गहंसि ho ) अवग्रहे एटले गृहस्थना अवग्रहमां पडेली वस्तुने साधु ग्रहण न करे. ॥ १४ ॥
( दीपिका. ) उक्तो द्वितीयस्थानविधिः । सांप्रतं तृतीयस्थानविधिमाह । साधवोSयाचित्वा कदाचनापि न किमपि गृह्णन्ति । यतः साधूनां सर्वमवग्रहयाचने गृहस्थैर्दत्तं ग्राह्यं नान्यथा । किं तदाह । चित्तवद् द्विपदादि । अचित्तवद् वा हिरण्यादि । अल्पं वा मूल्यतः प्रमाणतश्च । यदि वा बहु मूल्य प्रमाणाभ्यामेव । किं बहुना । दन्तशोधनमात्रमपि तथाविधं तृणाद्यपि । एतावता साधवस्तृणाद्यप्यदत्तं न गृह्णन्ति किमन्यत् ॥ १४॥
( टीका. ) उक्तो द्वितीय स्थान विधिः । तृतीयस्थानविधिमाह । चित्तमंत त्ति सूत्रम् ।