________________
दशवैकालिके पञ्चमाध्ययनम् ।
३०५ उदक प्रासुक नहीं होय, अने (संकियं के०) शंकितं एटले कोश् प्रकारना दोषनी. शंकासहित (जविजा के०) नवेत् एटले होय तो (आसाश्त्ता णं के) श्राखाद्य एटले हाथे लइ जीन्ने चाखी (रोपए के) रोचयेत् एटले निश्चय करे, अर्थात् जीन पर मूकीने तेनो निश्चय करे के, ए प्रासुक लेवा जोग के के नथी, ॥७॥
(दीपिका.) अथ उष्णोदकादिविधिमाह । संयतः साधुः एवं विधमुष्णोदकं गृह्णीयादिति नक्तिः । किं कृत्वा। अजीवं प्रासुकं तथा परिणतं त्रिदण्मोत्कलितम्। चतुर्थरसमपि अपूत्यादि देहोपकारकं मत्या दर्शनेन वा ज्ञात्वा अथ शङ्कितं नवेत्त्यादिजावेन । ततः तत्पानीयमास्वाद्य रोचयेछिनिश्चयं कुर्यात् ॥ ७ ॥ (टीका.) उष्णोदकादिविधिमाह । अजीवं ति सूत्रम् । उष्णोदकमजीवं परिणतं ज्ञात्वा त्रिदएपरिवर्तनादिरूपं मत्या दर्शनेन वेत्यादि वर्तते। तदिलुनूतं प्रतिगृहीयात्संयतः । चतुर्थरसमपूत्यादि देहोपकारकं मत्यादिना ज्ञात्वेत्यर्थः । अथ शङ्कितं नवेत्त्यादिनावेन तत आखाद्य रोचयेन्निश्चयं कुर्यादिति सूत्रार्थः ॥ ७ ॥
- थोवमासायणघाए, हबगंमि दलादि मे॥
मामे अचंबिलं पूअं, नालं तिन्हं विणित्तए ॥ जज ॥ __(अवचूरिः) स्तोकमास्वादनार्थं प्रथमं तावत् हस्ते देहि । यदि साधुप्रायोग्य ततो ग्रहीष्ये । मामे अत्यम्ल पूति तृष्णापनोदाय नालम् । ततः किमनेनानुपयोगिनेति । आस्वादितं चेत्साधुप्रायोग्यं गृह्यते ॥ ७ ॥
(अर्थ.) केवी रीतें निश्चय करे, ते कहे बे. वली संयमी साधु पाणी वहोरतां गृहस्थने कहे के, (थोवं के) स्तोकं एटले थोडं पाणी (आसायणहाए के) आस्वादनार्थ एटले चाखवाने अर्थे (मे के०) मुऊने (हबगंमि के०) हस्ते एटले हाथने विषे ( दलाहि के) देहि एटले आप. जो प्राशुक हशे तो हुं लश्श, ( अचंबिलं के०) अत्यम्लं एटले अतिशय खाटुं अथवा (पूवं के) पूतं एटले कोडं एवं ( तिन्हं के० ) तृषणां एटले तृषाने ( विणित्तए के ) विनेतुं एटले निवारण करवाने (नालं के०) समर्थ नथी, माटे एवं पाणी ( मे के) मने (मा के) नहीं खपे. ॥ ॥
(दीपिका. ) अथ केन विधिना विनिश्चयं कुर्यादित्याह साधुर्दातारं प्रति एवं वदेत् । एवं किम्।मे मम हस्ते आस्वादनार्थं स्तोकं पानीयं प्रथमं देहि ।यदि साधोरुप