________________
दशवैकालिके पञ्चमाध्ययनम् ।
२७.७
दीपिका. ) किं च प्रयोअतोः पालनं कुर्वतोः एकस्य वस्तुनो नायकयोरित्यर्थः । एकस्तत्र निमन्त्रयेत् तद्दानं प्रत्यामन्त्रयेत् । तदीयमानं नेछेडुत्सर्गतः । अपितु बन्दमनिप्रायं से तस्य द्वितीयस्य प्रत्युपेदेत नेत्रवक्रविकारै: । किमस्येदं दीयमानमिष्टं न वेति । इष्टं च गृहीयात् नो चेन्नेति । एवं जुञ्जानयोरन्यवहार उद्यतयोरपि योज - नीयम् । यतो जुजिधातुः पालनेऽज्यवहारे च वर्तत इति ॥ ३७ ॥
( टीका. ) डुएहं ति सूत्रम् । द्वयोर्भुञ्जतोः पालनां कुर्वतोरेकस्य वस्तुनः स्वामिनोरित्यर्थः । एकस्तत्र निमन्त्रयेत्तद्दानं प्रत्यामन्त्रयेत्तदीयमानं नेछेदुत्सर्गतः । श्र पितु उन्दमजिप्रायं से तस्य द्वितीयस्य प्रत्युपेदेत नेत्रवत्रादिविकारैः । किमस्येदमिष्टं दीयमानं नवेति । इष्टं चेमृहीयान्न चेन्नैवेति । एवं जुञ्जानयोरन्यवहारोद्यतयोरपि योजनीयम् । यतो त्रुजिः पालनेऽभ्यवहारे च वर्तत इति सूत्रार्थः ॥ ३७ ॥ एहं तु नुंजमाणाएं, दो वि तब निमंतर || दिऊमाणं पडिचिका, जं तबेसणियं नवे ॥ ३८ ॥
( अवचूरिः ) भुञ्जतोर्भुञ्जानयोर्वा द्वावपि निमन्त्रयेयाताम् । दीयमानं प्रतीछेएहीयात् । यदेषणीयं जवेत् ॥ ३८ ॥
(अर्थ. ) तथा एहं इति. ( डुएटं के० ) द्वयोः एटले बन्ने जण ( गुंजमाणाएं के० ) गुंजानयोः एटले एक वस्तुना धणी बतां अथवा जोजन करतां बतां, (तब के०) तिहां ( दो विके० ) द्वावपि एटले ते वे जण पण ( निमंतर के० ) निमंत्रयेताम् ए- टले देवा सारु निमंत्रे, तो ( दिऊमाणं के० ) दीयमानं एटले ते पाता अन्नपानने ( पडिका के० ) प्रतिगृहीयात् एटले ग्रहण करे, लिये. ( जं के० ) यत् एटले जे (ta ho) तत्र एटले तिहां (एस एयं के ० ) एषणीयं एटले प्रासुक सूक्तुं एवं (नवे के ० ) जवेत् एटले होय. अर्थात् जो बीजा कांइपण दोष नहीं होयतो लिये ॥ ३८ ॥
( दीपिका . ) तथा द्वयोस्तु पूर्ववतोर्भुञ्जानयोर्द्वावपि तत्रातिप्रसादेन निमन्त्रयेयाताम् । तत्रायं विधिः । दीयमानं प्रतीकृहीयात् यत्तत्रेषणीयं जवेत्तदन्यदोपरहितमिति ॥ ३८ ॥
1
( टीका. ) ततो डुएहं ति सूत्रम् । प्रयोस्तु पूर्ववत् अतोर्भुञ्जानयोर्वा द्वावपि तत्रातिप्रसादेन निमन्त्रयेयाताम् । तत्रायं विधिः । दीयमानं प्रतीछेद्धृहीयात् । यत्तत्रैपणीयं वेत्तदन्यदोषरहितमिति सूत्रार्थः ॥ ३८ ॥