________________
२४८ राय धनपतसिंघ बढ़ापुरका जैनागमसंग्रह नाग तेतालीस (४३)-मा.
( श्रवचूरिः ) तस्मात्तेनावपातादिमार्गेण न गच्छेत् । संयतः सुसमाहितो जगवदाज्ञावर्ती । सत्यन्यस्मिन् समादौ मागें । वान्दसत्वात् सप्तम्यर्थे तृतीया । श्रसति तेनैव मार्गेण यतमेव पराक्रमेत् गच्छेत् ॥ ६ ॥
( अर्थ. ) तम्हा इति. ( तम्हा के० ) तस्मात् एटले ते कारण माटे ( संजए सुसमाहिए ho ) संयतः सुसमाहितः एटले समाधिवंत तथा जगवंतनी आज्ञा प्रमाणे चालनारो एवो ते संयमी साधु ( अन्ने मग्गेण के० ) अन्यस्मिन् मागें एटले बीजो मार्ग ( सइ के० ) सति एटले बतां ( ते के० ) तेन एटले ते पूर्वोक्त यवपाता दि (ना के० ) न गच्छेत् एटले गमन न करे. पण वीजो मार्ग नहीं होय तो ( जयमेव के० ) यतमेव एटले जीवनी जयणा राखीनेज अवपातादिमार्गे करी ( परक्कमे के० ) पराक्रमेत् एटले गमन करे. ॥ ६ ॥
( दीपिका. ) यतश्चैवं ततः किं कार्यमित्याह । संयतः साधुः तस्मात्कारणात् तेन अवपातादिमार्गेण न गच्छेत् । किंभूतः संयतः । सुसमाहितो भगवत आज्ञावर्ती । क सति । अन्यस्मिन् मार्गे सति । अत्र सूत्रत्वात् सप्तम्यर्थे तृतीया विभक्तिः । अपवादमाह । श्रसत्यन्यस्मिन्मार्गे तु तेनैवावपातादिना यतमेव यत्नेन आत्मसंयमयोर्विराधनायाः परिहारेण यायादिति ॥ ६ ॥
( टीका.) यतश्चैवम् तम्हा सूत्रम् । व्याख्या । तस्मात्तेनावपातादिमार्गेण न गच्छेत् संयतः सुसमाहितो जगवदाज्ञावतीत्यर्थः । न गच्छेन्न यायात् । सत्यन्येनेत्यन्यस्मिन् समादौ । मार्गेणेति मार्गे । बान्दसत्वात्सप्तम्यर्थे तृतीया । असति त्वन्यस्मिन्मार्गे तेनैवावपातादिना यतमेव पराक्रमेत् । यतमिति क्रियाविशेषणम् । यतमात्मसंयम विराधनापरिहारेण यायादिति सूत्रार्थः ॥ ६ ॥
इंगालं बारियं रासिं, तुसरासिं च गोमयं ॥ ससरखेदि पाएदि, संजन तं नइक्कमे ॥ ७ ॥
( अवचूरिः ) विशेषतो मार्गे पृथ्वी काययतनामाद | अङ्गाराणामयमाङ्गारस्तमाङ्गारराशिं कारराशिं तुषराशिं गोमयराशिं च । राशिशब्दः प्रत्येकमभिसंबध्यते । सरजकाच्या सचित्त पृथ्वीगु किताच्यां पद्भ्यां संयतः साधुः तं राशिं नाक्रामेत् ॥ ७ ॥
( अर्थ. ) हवे, गोचरी जतां विशेषे करी पृथ्वीकायनी जयणा राखवी ते कहे बे. इंगालं इति । ( संजए के० ) संयतः एटले पूर्वोक्त जावसाधु ( इंगालं के० )