________________
१७६ राय धनपतसिंघवदाडुरका जैनागमसंग्रह, नाग तेतालीस (४३) - मा. कादयः । उद्भेदाजन्म येषां ते उद्भेदजाः पतङ्गखञ्जरीटतिकादयः । उपपाताजाता उपपातजाः । यद्वा उपपाते नवा औपपातिका देवनारकाः । तेषामेव लक्ष्णमाह । येषां केषांचित्सामान्येनैव प्राणिनाम निकान्तं भवतीति वाक्यशेषः । प्रज्ञापकं प्रत्यनिमुखकमणमनिक्रान्तं । प्रज्ञापकात्प्रतीपं क्रमणं प्रतिक्रान्तं । संकुचितं गात्रसंकोचकरणम् । प्रसारितं गात्रविततकरणम् । रवणं रुतं शब्दकरणम् । चान्तमितस्ततो गमनम् | त्रस्तं दुःखोजनम् । पलायितं पलायनं कुतश्चिन्नाशनम् । आगतेर्गतेश्च विज्ञातारः । अचिक्रान्तप्रतिक्रान्ताच्यामागतिगत्योरभेदेऽपि देनानिधानं विज्ञान विशेषज्ञापनार्थम् । य एव गत्यागति विज्ञातारस्त एव त्रसाः । तु वृतिं प्रत्यनिक्रमणवन्तोपि वयादयः । अत्रौघसंज्ञायाः प्रवृत्तेरिति । - दानाह । ये च कीटपतङ्गाः । कीटाः कृमयः । एकग्रहणे तजातीयग्रहणमिति द्वीन्द्रियाः शङ्खादयोऽपि गृह्यन्ते । पतङ्गाः शलजा अत्रापि चतुरिन्द्रिया जमरादयो गृह्यन्ते । या च कुन्थुपिपीलिका इति । अनेन त्रीन्द्रियाः सर्व एव गृह्यन्ते । यत एवाह । सर्वे हीन्द्रियाः कृम्यादयः । इत्यादि । कीटपतङ्गा इत्यत्रोद्देशव्यत्ययः वि. चित्रा सूत्रगतिरतन्त्रः क्रम इति ज्ञापनार्थं । सर्वे पञ्चेन्द्रिया इति सामान्यतः । विशेषतः सर्वे तिर्यग्योनयः । रत्नप्रजा दिनारकभेदभिन्नाः । कर्माकर्म्मभूमिजादयः । नवनेशादयः । सर्वशब्दश्चात्र परिशेषनेदानां त्रसत्वख्यापनार्थः । सर्व एवैते सा नतु एकेन्द्रिया एव । त्रसाः स्थावराश्च सर्वे प्राणिनः परमं सुखं तद्धर्माणः सुखा जिलाषि इत्यर्थः । पृथिव्यादिपञ्चनिकायापेक्षयाऽस्य षष्ठत्वम् । अत्रान्तरे जीवा निगमाधिकारः । स चायं ॥ डुविहा हुंति अजीवा, पुग्गल नो पुग्गला य बत्तिविहा ॥ परमाणुमाइ पुग्गल, नोपुग्गलधम्ममा ॥ १ ॥ सुदुमसुदुमा य सुदुमा, तहचेव य सुदुमबा -- यरा नेया ॥ बायरसुहुमा बायर - बायर तह बायरा चेव ॥ २ ॥ परमाणुडुप्पएसा, रयाज तह खंधपुग्गला हुंति ॥ ३ ॥ वाऊ ४ आउसरीरा, ५ तेऊमाई य चरमा य ६ ॥ ३ ॥ धम्मधम्मागासा, लोए नो पुग्गला तिहा हुंति ॥ जीवाणुग्गर विश्य, वग्गाह निमित्त भोणेया ॥ ४ ॥ उक्तो जीवा निगमः । सांप्रतं चारित्रधर्मसंबद्धमेवेदं सूत्रम् । सर्वे प्राणिनः परमधर्माणः । एष खल्वनन्तरोदितः किटादिः षष्ठो जीव निकायस्त्रसकाय इति प्रोच्यते ॥
1
(.) हवे त्रस जीवनां लक्षणादिक कहे बे. से जे ति । ( से के० ) अथ, ए शब्द त्रसजीव वर्णननो अधिकार सूचवे बे. (जे के० ) ये एटले जे (इमे के०) ए प्रत्यक्ष ( तसा पाणा के० ) त्रसनामक जीवो बे, ते (पुण के० ) वली (गे के० ) अनेक