________________
१५श राय धनपतसिंघ बहाऽरका जैनागमसंग्रह नाग तेतालीस-(४३)मा. तर्का । वं शाराणि व्याख्याय सर्व एते चेतनादयोगुणा वर्तन्त इति जीवाख्यगुणिप्रातिपादकेन प्रयोगार्थेनोपसंहरन्नाह गुणप्रत्यदत्वाखेतोघंटवदस्ति जीव इति गम्यते । एष गाथार्थः। एतदेव स्पष्टयति ॥ जम्हा चित्ताश्या, जीवस्स गुणा हवंति पच्चरका ॥ गुणपञ्चकत्तणजे, घडु ध जीवो अर्जु अधि ॥ २४ ॥ व्याख्या ॥ यस्माञ्चित्तादयोऽनन्तरोक्ता जीवस्य गुणा जीवस्य शरीरादिगुण विधर्मत्वात् । एते च जवन्ति प्रत्यदाः स्वसंवेद्यत्वात् । यतश्चैवं गुणप्रदत्वा तोर्घटवजीवः । अतोऽस्तीति प्रयोगार्थः । प्रयोगस्तु सन्नात्मा, गुणप्रत्यदत्वाद्धटवत् । नायं घटवदात्मनोऽचेतनत्वापादनेन विरुकः ‘विरुकोऽसति बाधने' इति वचनात् । एतच्च प्रत्यदेणैव वाधनमिति गाथार्थः। व्याख्यातं मूलछारगाथायेन लक्षणछारमिदानीमस्तित्वमा रावसरः। तथा चाह नाष्यकारः॥ अबित्ति दारमहुणा, जीवस्तश्अछि विद्यए नियमा ॥ लोआययमयघायबमुच्चए तबिमो हेऊ ॥ २४ ॥ व्याख्या॥ अस्तीति द्वारमधुना सांप्रतमवसरप्राप्तम् । तत्रैतडुच्यते । जीवः सन् पृथिव्यादिविकारदेहमात्ररूपः। सन्निति सिहसाध्यता । नतु ततोऽन्योऽस्तीत्याशङ्कापनोदायाह । अस्त्यन्यश्चैतन्यरूपस्तदपि मातृचैतन्योपादानं जविष्यति परलोकयायी तु न विद्यते इति मोहापोहायाह । विद्यते नियमान्नियमेन तथा चाह । लोकायतमतघातार्थं नास्तिकानिप्रा. यनिराकरणार्थमुच्यत एतत्तस्य चानन्तरोदित एवानिप्राय इति सफलानि विशेषणानि । तत्र लोकायतमतविघाते कर्तव्ये अयं वदयमाणलक्षणो हेतुः । अन्यथानुपपतिरूपो युक्तिमार्ग इति गाथार्थः ॥ जो चिंतेश् सरीरे, नबि अहं स व होश जीवो त्ति ॥ न हु जीवंमि असंते, संसयनप्पायर्ड अन्नो ॥ २४ ॥ व्याख्या ॥ यश्चिन्तयति शरीरे अत्र लोके प्रतीते नास्त्यहम् । स एव चिन्तयिता जवति जीव इति । कथमेतदेवमित्याह । न यस्माजीवेऽसति मृतदेहादौ संशयोत्पादकोऽन्यः प्राणादि श्चैतन्यरूपत्वात्संशयस्येति गाथार्थः। एतदेव जावयति ॥ जीवस्स एस धम्मो, जा २ हा नलि अनि वा जीवो ॥ खाणुमणुस्साणुगया, जह ईहा देवदत्तस्स ॥ २५ ॥ व्याख्या ॥ जीवस्यैष स्वनावः एष धर्मः। या ईहा सदर्थपर्यालोचनामिका । किाव शिष्टेत्याह । अस्ति नास्ति जीव इति । लोकप्रसिहं निदर्शनमाह । स्थाणुमनुष्या गता किमयं स्थाणुः किं वा पुरुष इत्येवंरूपा यथेहा देवदत्तस्य जीवतो धर्म शत गाथार्थः । प्रकारान्तरेणैतदेवाह ॥ सिहं जीवस्स अबित्तं, सदादेवाणुमीयए । नास नुवि नावस्स, सदो हव केवलो ॥ २५१॥ व्याख्या ॥ सिहं प्रतिष्ठितं जावर स्योपयोगलक्षणस्यास्तित्वम् । कुत इत्याह । शब्दादेव जीव इत्यस्मादनुमीयते । क. .. थमेतदेवमित्याह । नासत इति । नासतोऽविद्यमानस्य जुवि पृथिव्यां नावस्य पदा