________________
63
टिप्पणीसमलङ्कतदीधिति कल्पलतायटीकास्यविभूषितः । ७९ पि(१) कार्यजन्म सम्भाव्यत इति ॥
..... दीधितिः। नुगताहरजातीयनियामकतया, कार्यव्याक्तिभेदस्य तथोपर्वकारणपक्तिभेदादेवोपपत्तेः। जातिश्च नैयायिकानां विधिरूपा व्यावृत्तिरूपा परेषा(२) धर्मिणि वर्तमाना जन्यत्वजनकत्व योरवच्छेदिका अनुगतव्यवहारादिनियामिका चेति । सम्भा. व्यत इतीति । अङ्गीकृत्या(३)शात इत्यनुषज्यते । अङ्करकारीणि बीजान्यकुराकरणदशापनबीजातिजातिमन्ति नं वा, ताशबीजावृत्यङ्कुरजनकतावच्छे इकजातिमन्ति न वेत्या. दिकां कुपले विप्रतिपत्ति वदन्ति । बीजवृत्तिजातिवं प्रय क्षलव्याप्यं न वेति तु(४) न वाच्यम, कुशूलस्थवीजसाधार. पातीन्द्रियजातिसिद्धावपि कुर्वद्रूपत्वासिद्धः ॥ .
दीधितिटिप्पणी। कथं नोक्तमत आह । कार्यव्यक्तिभेदस्येति। व्यावृत्तिरूपेति। अतधार तिरूपा । अङ्करकारीणीत्यादि । अड्डराकरणदशापनं यत् बीजं तद. वृत्तीत्यर्थः । जातिपदं रूपादिमा सिद्धसाधनवारणाय । गुरुधर्मस्य प्रतियोगितावच्छेदकत्वमादायदम, अन्यथा नैयायिकाभावकोटेर. प्रसिखापत्तेः, लाघवेन बीजावृत्तिजातित्वस्यैवावच्छेदकत्वात्, न तु अङ्कराकरणदशापनमन्तर्भाव्य, गौरवात् । ताहशजातरबच्छेद. कत्वं न सिद्धमत आह । ताशबीजेति। अडुराकारिबीजेत्यर्थः। औषामितमाह । बीजवृत्तीति । अप्रविधिकोटिनैयायिकानाम् ॥
कल्पलता।
स्यादेतदिति । पूर्व कुर्वद्रूपत्वे साधकामाव उ. क्तः, इदानी विस्तरेण बाधकमभिधीयत इत्य(५)पौना. (१) माश्रित्य-पाठः। (२) विधिरूपा परेषां व्यावृनिरूपा-पाठः । (३) कृत्य-स० २ पु०। (४) म वेति-पाठः । (५) इति न-पुण पु० पा ।
-