SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ डिप्पणी समलङ्कृतदीधिति--कल्पलताव्यटीकाद्वयविभूषितः । ७५ कल्पलता । ला इति । समानं सामर्थ्यरूपं (१) शीलं येषां ते तथा । एवं तर्हि कुशूलस्थस्यापि स्यादित्यत आह (२) । सर्वत्र वेति ॥ समर्थ एव क्षणे क्षित्यादिसमवधानमिति चेत, तत् किमसमर्थे (३) सहकारिसमवधानमेत्र नास्ति (४), समवधाने सत्यपि वा तस्मान्न (५) कार्यजन्म ( ६ ) । नाद्यः, शिलाशकलादावपि क्षितिसलिल तेज:पवन (७)योगदर्शनात् । न द्वितीयः, शिलाशकलादिव ( ८ ) कदाचित् सहकारिसाकल्यवतोपि ( ९ ) बीजादङ्ककुरानुत्पत्तिप्रसङ्गात् (१०) । दीधितिः । समर्थ एवेति । तथा च न समानशीलत्वमिति भावः ॥ कल्पलता । समर्था समर्थयोरेव सहकारिसमवधानासभवधाने इति नैकस्यैव तदधीने फलो (११) पधानानुपधाने इति कथमेकशीलत्वमित्याह । समर्थ एवेति ॥ (१) समानसामर्थ्यरूपं - कलि० मु० पु० पा० । ( २ ) इत्यत आहेति । इत्याकारकप्रन्थम्, अतः अनेन प्रन्थेन, सार्वविभक्तिकस्तसिः, आहेत्यनेनान्वयः । 1 -913: 1 (३) मसमर्थचणे( ४ ) न-पाठः । (५) सत्यपि न वा तस्मात् पुग० पु० पा० । सत्यपि न तस्मात पाठः । (७) क्षितिपवनतेजः सं- पाठः । (६) जन्म वा पाठः । ( ९ ) साकल्यवतो - पाठः । (८) शकलादिवत् पाठः । (१०) तथा च कस्यचिद्वजस्य शिलाशकलवदसमर्थस्याप्यभ्युपगमः स्यादिति भावः । - (११) धीनकलो- पुण० पु० पा० ।
SR No.010032
Book TitleAtmatattva Viveka
Original Sutra AuthorN/A
AuthorUdayanacharya
PublisherUdayanacharya
Publication Year
Total Pages217
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy