SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ HTRAamah ___ एवमपि स्यात्, को दोष इति चेत, न तावदिदमुपलब्धम् । आशङ्कयत इति चेन्न(१), तत्समवधाने सत्यपि अकरणवत तद्विरहे(२) करणमप्या(३)शङ्कथेत । आशङ्कयतामिति चेत्, तर्हि बीजविरहेप्याशङ्कयेत, तथा च सति साध्वी(४) प्रत्यक्षानुपलम्भ(५)परिशुद्धिः(६)। . दीधितिः। ". बीजजातीयस्य सहकारिसमधाने सत्येव करणं सति करणमेवेति तावनियतान्वयव्यंतिरेकाभ्यामवधारितम् , तत्रयकस्मिनंशे(७) आशङ्का स्यात् स्वादशान्तरेपि, विपरीतनिश्चयस्या. किश्चित्करत्वादित्याह, तत्समवधान इत्यादिना(८)।तभ्यां सह. कारिणः परामशति ।। दीधितिटिप्पणी । तत्समधाने सतीत्यादिमूलेन एकत्र शङ्कायामन्यत्रापि सदापा. दनं नियुक्तिकमत आह । बीजजातीयस्येति । तयाम् तत्समवधाने सतीयाही तत्पदाभ्याम् । इदं.च अव्यवहितपूर्षस्थशङ्कायोधा. पस्या व्याख्येयम ॥ . कल्पलता। एवमपीति । सहकारिसमवधानवतोप्यारानुत्पत्तिः स्यादित्यर्थः । न तावदिति । क्षेत्रेपि तर्हि (१) इति चेत्-पाठः। (२) ततिरहेपि-पुण० पु० पा०। .. (.) करणमित्यप्या-पुण० पु० पा०। (५) तथा च साध्वी पुण० पु० पा० । (५) नुपलभि-पाठः। (६)द्धिरिति-पाठः। (.) प्रकाशे-पाठः । (८) तद्विरहेपि करणमित्याशपेलेसिप्रतिवन्दिमुखेन सूचितं शङ्काये तुल्यप्रतिवन्धकसमबधान स्पष्टयति विश्वौ, बीजजातीयस्येत्यादिना( १८ पती ) । सत्येप करवामित्वन्तावधारणं द्वि मशताया विरोधि, सति करणमेषस्यधारण प्रथमशतायाः। एकस्मिनशे, सहस्सास्सिमवहितस्याकरणे। अंशान्तरे, तदसमवहितस्य करणे। भकिश्चित्करत्वात् , भक्साउविरोधियोपगमात् ।- गदाधरः।
SR No.010032
Book TitleAtmatattva Viveka
Original Sutra AuthorN/A
AuthorUdayanacharya
PublisherUdayanacharya
Publication Year
Total Pages217
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy