________________
टिप्पणीसमलङ्कतदीधिति - कल्पलताव्यटीकाद्वयविभूषितः । ६७
कल्पलता ।
व्याप्त्यवष्टम्भेनाह । एवमिति । यदि सहकारित्वेनाभिमताः क्षित्वादयोङ्कुरे जनयितव्ये बीजं (न) नापेक्षेरन् तदा ते तत्र सहकारिणो न स्युः, रासभवदित्वापादनार्थः । न चेष्टापत्तिः, अन्वयव्यतिरेक सिद्धकार्यकारणभावतिरस्कारे तयवस्थेव न स्यात्, स्थाच कार्यस्याकस्मिकत्वमित्याह । तथा वेति । ततः किमित्यत आह । तथा चेति । किश्चिस्कालेऽसतः (१) किञ्चित्कालसत्वं कादाचित्कत्वं सुदृढप्रमाणावधूतमपि न स्यादित्यर्थः । ननु तथापि भावरूप कः स्वभाव इति प्रश्ने किमुत्तरमत आह । एवं चेति । सहकारिसमवधानासमवधानरूपावच्छेदभेदमादापाक्षेपकारित्वक्षेप (२) कारित्वयोरुभयोरप्येकस्मिन् (३) बीजजातीये दर्शनान्नानयोर्विरोध इस्पर्थः (४) ।
.
तथापि किमसमर्थस्यैत्र सहकारिविरहः स्वरूप
दीधितिः ।
स्यादेतत् । वीजत्वेन सामध्ये सिद्धे समर्थानां बीजजातीयानामित्रैकस्यापि बीजस्य सहकारि साकल्यवैकल्याभ्यामेव कर नाकरणयोरुपपत्तौ सिद्ध्यति स्थैर्ये (५), न त्वेतदस्ति, समर्थस्य दीधितिटिप्पणी ।
म्यूनतां परिहृत्य भावार्थ प्रकाशयन् मूलीयाभासं ददाति । स्यादेतदिति । यदि बीजत्वेन सामर्थ्यं भवेत् तदा यथा समर्थानां
( १ ) किश्चिस्काला सत: - पुण० पु० पा० । (२) मादाय क्षेपकारित्वाक्षेप - पु० पु० पा० । (३) रप्येकत्र - पुण० पु० पा० । ( ४ ) इति भाव: पुण० पु० पा० । (५) पत्तो स्थैर्य सिद्ध्यति पाठः ।