________________
आत्मतत्वविवेका
कल्पलता। प्रथमचतुर्थयोरिति । स्वोस्पश्यनन्तरमेव करणे(१) प्रमाणाभावः, सर्वथैवाकरणे कार्यजातं कदापि नोपल. भ्यतेति बलवरिपक्षदण्ड इत्यर्थः। प्रमाणाभावादिस्यापा(a)ता, विपरीतमेव प्रमाणमिति वस्तुगतिः । प्रत्यक्षमेवेति । अन्वयव्यतिरेकपलप्रवृत्तमित्यर्थः । अ. त्यन्तायोगव्यवच्छेदे चायमेवकारः। वीजत्वेनैव का. रणतेति विवक्षन्नाह । बीजजातीयस्येति । ताप्येणैबान्वयव्यतिरेक(प)दर्शनप्रवृत्तरिति भावः । अयोगान्ययोगव्यवच्छेदाभ्यामक्षेपकारित्व(२)मेव द्रढयति । खेपकारित्वमाह । तथेति । नन्वेवं न(३) मन्यामह इत्यत आह । अत्र चेति । प्रमाणति। सहकारिषु सत्सु(४) करणस्यासत्सु चाकरणस्य प्रत्यक्षसि. बत्वादित्यर्थः। विपर्यये बाधकं स्फुटयति । तथाहीति । यजातीयं() सहकारिसमवधानासमवधानयोरकारणं तज्जातीयमकारणमेव शिलाशकलवदिति(६)व्याप्त्युपष्टम्भेनाह(७) । यदीति। न च दीपोपरि नयनात् पकवीजे व्यभिचारः, तत्रापि सहकारिविशेषविरहस्य कल्पनीयत्वात् । यत्कार्य यद्यतिरेकेण यत् करोति तत्कायें न तस्य तत्सहकारित्विं), यथा दण्डस्य घटे जनयितव्ये तन्तुरिति
(१) नन्तरकरणे-पाठः। (२) माक्षेपकारित्व- पुण० पु० पा० । मेवोपकारित्व-पाठः । (१)न त्वेवं-पुण० पु. पा०। (1) सहकारिषु मतस्य-पुण. पु० पा०। (५) यजातीय पाठः। ()त्यिनि-पुण. पु०पा। (.) न्यायवष्टम्भेनाह-पाठः ।