SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ टिप्पणी समलङ्कृतदीधिति - कल्पलतास्यटीकाद्वयविभूषितः। ६३ करणं, सर्वथैवाकरणमिति वा ( १ ) । तत्र प्रथमचतुर्थ - योः प्रमाणाभावादनिश्चयेपि द्वितीयतृतीययोः प्रत्यक्षमेव प्रमाणम् । बीजजातीयस्य हि सहकारिसमवधानानन्तरमेव करणं करणमेवेति प्रत्यक्षसिद्धमेवेति, तथा सहकारिसमवधानरहितस्याकरणमित्यपि, अत्र च भवानपि न विप्रतिपद्यत एव (२), प्रमाणसिद्धत्वात्, विपर्यये बाधकाच्च (३) । तथाहि, यदि सहकारिविरहेऽकुर्वाणस्त दीधितिः । प्रथमेति । कस्यचिदुत्पत्तेरनन्तरमेव किञ्चित्कार्यकारित्वेपि न सर्वत्र तथात्व ( ४ ) नियमः, तस्य तदानीं सहकारिसाकल्यनिबन्धनत्वादिति भावः । क्षणिकत्ववादिभिरेकस्यां व्यक्त करणाकरणायोरनङ्गीकारादाह । बीजजातीयस्येति ( ५ ) । तथेति । अविI लम्बकारि एवकारेणा (६) न्तर्भावितोप्यर्थः प्राधान्येन विल दीधितिटिप्पणी | दिति । ननु बीजजातीयस्य हीत्यादौ मूले यदविलम्बकारित्वं वितर्कितं तदन्तर्गतैवकारादेव तथेत्यादिमूलोक्तविलम्बकारित्वाथलाभे व्यर्थं मूलेन तथेत्यादिना विलम्बकारित्वार्थकथनमत आह । अविलम्बकारित्व इत्यादि । तथा चात्र प्राधान्यमेवोक्तमिति भावः । (१) सर्वदैवाकरणं वा - पाठः । सर्वदैव वाकरणमिति - पाठः । (२) भवानपि विप्रतिपद्यत एव न - पाठः । (३) बाधकाभावाच्च -पाठः । ( ४ ) कारित्वेपि सर्वत्र तथात्वा - पुणे ० पु० पा०| (६) बीजेति पाठः । (६) एवकारा- पा० २ पुः ।
SR No.010032
Book TitleAtmatattva Viveka
Original Sutra AuthorN/A
AuthorUdayanacharya
PublisherUdayanacharya
Publication Year
Total Pages217
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy