________________
कोपि पिचर इति वाच्यम् । तथासति विकल्पमेरे बाहिर एकप्रकारकत्वमेवासियम, व्यावृतेरेव प्रकारतया विमिनामयोरेक.
प्रकारामावा
ननु गोस्वाश्वत्ववत परस्परपरिहारो वृक्षरवशि शपाववत सामान्यविशेषभायो वा मास्तु, उक्तदीपात्, किं तु कार्यस्यानित्यत्ववत् समव्याप्तिरस्तु, तपा व स्यादेवापायापादकभावो भेदाधीन इत्यत आह । नापीति । उन्कोपाधेरन्यस्मादुपाधिभेदादित्यर्थः। प्रागभाषावच्छिन्नसतायोगित्व(१) कार्यत्वं ध्वंसावच्छि. मसत्तायोगित्व(१)मनित्यत्वमित्यु(२)पार्मिमत्वमा स्तु, प्रकृने तुन तथोपाधिरस्मीत्याह । तदभावादिति । ननु समर्थ(३)पदवाच्यत्वादन्यदेव कारि(४)पदयाच्यस्वमिति कथं न भेद इत्यत आह । न चेति । शब्द. भेदादेव यद्यर्थभेदस्तदैकस्मिन्नर्थे शब्दानां वृत्तिः(५) पर्यायत्वं तन स्यादित्यर्थः(६) ॥ . नापि द्वितीयः । सा हि सहकारिसाकल्यं का प्रातिस्विकी वा।
.. दीधितिः । .. मातिस्विकी प्रतिकारणजातीयनियता ॥
. दीधितिटिप्पणी। 'प्रतिकारणेति । स्वं स्वं प्रतीति व्युत्पत्या वीजवादिस्यते।
समामनियोमित्व-पुण० पु० पा... (२) मिति तङ- पुण• पुपा .. ( नवसमर्थ-पुण• पु० पाः। . (१) देवाकारि-पुण० पू० पा० .. (5) प्रवृत्तिः-पुण० पु० पा०। (६) यद्यपि शम्दभेदस्योपामित्वेप्याभिषम सिनिमिनकल्या पर्यावत्वं स्यदिष, तथापि शब्दभेदादर्थभेदः कल्प्यत इति मते पर्यायशम्दोपोदो मणमिस्पर्कः-इत्यधिक पुण. पु० ।