________________
मारमतस्वविवेक
में चेति भावा(१)॥
___नापि तदाक्षेपप्रतिक्षेपाभ्यां वृक्षत्वशिंशपात्ववत्, परापरभावानभ्युपगमात् । अभ्युपगमे वा समर्थस्याप्यकरणमसमर्थस्यापि वा करणं(२) प्रसज्येत ।
दीधितिः।। नापीत्यादि । तयोः एकेन व्यावस्ययोः,अपरेणाक्षेपपतिक्षेपाभ्यां परिग्रहपरित्यागाभ्यां द्विविधाभ्यामुपदर्शिताभ्याम् । वृक्षत्वाशिंशपात्ववत् , यवत्वाकुरकुर्वद्रूपत्वपञ्च(३)। परापरभावति । मिथोव्यभिचारस्याप्युपलक्षकम् । परापरभावस्य मिथोव्यभिचारस्य चाभ्युपगमे दोषमाइ, अभ्युपगमे वेत्यादिना । सामर्थ्यस्य प. रखे समर्थस्याप्यकरणं कारित्वस्य परत्वे त्वसमर्थस्यापि करणं मिथोव्यभिचारे तुभयं प्रसज्येत । तथा च समर्थस्याकर
दीधितिटिप्पणी। . पूर्व चरमो व्यभिचारिणोरेवे(४)ति लिखितम्, तस्य च मूलेनुहः इन्ने न्यूनता स्यादतो मुलत एव तदर्थमाह । द्विविधाभ्यामिति । किविधाभ्यामित्यत आह । उपदर्शिताभ्यामिति । एकतरमाण परस्परेण चेत्यादिनेत्यर्थः। व्यभिचारिणोः पूरयित्वा दर्शयति । बषवेति । अनयोः परस्परण्यभिचारात् । व्यभिचारिणोर्दोषानुक्ती न्यूनता स्यावत आह । मिथ इति । अत्र पूरणं विषमव्यभिचारि. साधारणत्वं केषलाभ्युपगमशब्दादेव दर्शयति । परापरेति । मियो. व्यभिचारिणि च दोषं मूलोक्तचैव दर्शयति । मिथ इति । उभय. मिति । तथा च प्रत्येकमुमयत्रैव च तात्पर्यमिति भावः। तदा को दोषोऽत माह । तथा चेति । असमर्थत्वकरणयोरसामानाधिकरण्यरूपविरोध एवासमर्थस्य करणस्वे प्रतिबन्धक इत्यर्थः केचित्तु नमा प्रश्लेषेण अविरोधः भविरोधप्रसा इत्याहुः। ननु विरोधोस्माभि(१) भाकाव-पुण० पु. पा० । (२) समर्थस्यापि करण-पुण. पु० पा०1 (1) यवस्वारकुरवपा -कनिक मु० पु० पा० । : (1) पृष्ठे ( पदको दीधितिकृतेति शेषः ।
-
-