SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ आत्मतत्त्वविवेकः न तावत् प्रथमः, न हि विरोधसहस्रेणापि स्थिरे तस्य क्रमादिविरहे वा शशशृङ्गे वा प्रत्यक्षमनुमानं वा दर्शयितुं शक्यम्, तथात्वे वा कृतं भौतकलहेन । दीधितिः । शशशृङ्गे वेति । तस्य क्रमादिविरहे, असवे च ( १ ) त्यपि द्रष्टव्यम् । तथात्वे वेति । प्रमाणप्रवृत्तावसस्यानुपपतेरिति भावः ॥ १९६ दीधितिटिप्पणी | द्रष्टव्यमिति । परम्य सरवरूपसाध्यं पक्षे न दर्शितम्, पक्षे साध्यप्रसिद्धेरनङ्गत्वादिति ॥ कल्पलता । श्रक्षणिकमसत्, क्रमयौगपद्यरहितत्वात्, कूर्म - रोमवदित्यनुमाने पक्ष ( २ ) साध्यहेतुदृष्टान्तेषु प्रमाणानुपपत्तिमाह । न हीति । इन्द्रियसन्निकर्षाभावात् प्रत्यक्षानुपपत्तिः, व्याप्त्यभावा (३) दनुमानानुपपत्तिरिति भावः । तथात्व इति (४) । प्रमाणोपदर्शने इ. त्यर्थः । भौतः बर्बरः, भूताविष्टो वा ॥ द्वितीय स्त्विष्यत (५) एव प्रामाणिकैः । अवचनमेव तर्हि तत्र (६) प्राप्तम्, किं कुर्मो यत्र वचनं सर्वथैवानुपपन्नं तत्रा दीधितिः । अवचनमेवेति । तथा चाप्रतिभेति भावः । उत्तरार्हे उच दीधितिटिप्पणी । मूले अलीके व्यवहारस्य निषेधव्यवहारोपि नास्तीति स्व. (२) दिव्यनुमानपचे - -पा० २ पु० । ( ४ ) तथात्वे वेति - कलि० मु० पु० पा० । (६) तर्हि - कलि० मु० पु० पा० । ( १ ) न्यूनता परिहरति । असत्त्वे चेति । (३) व्याप्ति महाभावात् पुण० पु० पा० । ( ५ ) द्वितीयं त्विध्यत - पाठः ।
SR No.010032
Book TitleAtmatattva Viveka
Original Sutra AuthorN/A
AuthorUdayanacharya
PublisherUdayanacharya
Publication Year
Total Pages217
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy