SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ आत्मतस्वविवेकः । मस्य(१) स्वभावः स्वकारणादायातो न नियोगपर्यनुयोगावहतीति चेत्, तर्हि सर्वकालसमानस्वभावत्वेऽपि त. तत्सहकारिकाल एव(२) करोतीत्ययमस्य स्वभावः स्वकारणादायात इति(३) किं न रोचयः । दीधितिः। क्षणिकत्वेन कारणस्य कार्याधिकरणत्वायोगात् ।। दीधितिटिप्पणी। जन्यते तदेश इत्यर्थः ॥ कल्पलता। सामासामर्थ्ययोः साध्यत्वे यदि प्रसङ्गतदिपः ययौ दुष्टौ स्याताम् , तदा सर्वत्र सामर्थ्यमेव स्यात्, असामर्थ्यमेव(४) वा, आये आह(५)। प्रसधेति। अ. नत्ये आह(६)। सर्वत्रेति । देशभेदेन सामासामर्थ्य नैकस्य विरुद्ध इति यदि, तदा कालावच्छेदभेदेना. वि(७) न विरोध इति कुतः क्षणिकत्वमिति शङ्कोत्त. राभ्यामाह । सर्वदेशति ॥ न द्वितीयः, विरुद्वधर्माध्यासेनाप्यभेदे भेदव्यवहारस्य(८) निर्निमित्त(कोत्वप्रसङ्गात् । अनैकान्तिकश्व दीधितिः। निनिमित्तकत्वस्य निर्विषयत्वस्य(९), प्रसङ्गात , कचिदपि (१) करोतीत्यस्य-पाठः। (२) तत्तत्सहकारिलाभ एव-पाठः । (३) स्वकारणदोषादिति--पुण० पु० पा० । ( ५ ) स्यात, किमसामर्थ्यमेव-पुण० पु० पा० । (५) आये त्वाह-पुण० पु० पा०। (६) अन्त्ये त्वाह-पुण० पु. पा०। (.) कालभेदेनापि-पाठः। (८) व्यवहारस्यापि-पाठः । (९) व्यवजिहीर्षा देनिमित्नान्तरस्य सम्भवादाह । निर्विषयत्वस्यति ।
SR No.010032
Book TitleAtmatattva Viveka
Original Sutra AuthorN/A
AuthorUdayanacharya
PublisherUdayanacharya
Publication Year
Total Pages217
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy