SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ टिप्पणीसमलङ्कृतदीधिति-कल्पलताख्यटीकाद्वयविभूषितः । १५१ र्षाभ्यां(१)विशेषः । द्वितीयस्तु स्यादपि यदि तेषां योगपद्यं भवेत, ऋमिणस्तु सहकारिण इत्युक्तम्। सहकारि - सहितः स्वभावेन(२) करोतीति वक्तरि (तु)जातनष्ट एव करोत्वित्युत्तरप्रसङ्गो निरर्गलशैशवस्येत्यलमनेन । दीधितिः । भालाभाभ्याम् , विशेषः कार्योत्पादानुत्पादरूपः । व्यापाररूपस्य फलस्य सहकारिलाभालाभाभ्यामित्यर्थ इत्यन्ये(३)। तदयमर्थः, साक्षात्कार्यजनकत्वे स्वस्य व्यापारद्वारा जनकत्वे च व्यापारस्य सहकारिसाकल्यं तन्त्रम्(४), न चेदं निरन्वय(५)ध्वस्तस्यास्ति, नियतान्वयव्यतिरेकशालिन एव च समवधा. नस्य नियामकत्वान्नातिप्रसङ्ग इति । सहकारिसहित इत्यस्याने स्वतो(६) व्यापारतो वेत्यादिः। जातनष्टः निरन्वयध्वस्त :(७) दीधितिटिप्पणी। रिसाकल्य इत्यादेर्यागे व्यभिचारादाह । तदयमर्थ इति । निरन्वयः निर्व्यापारः । न्यूनत्वादाह । सहकारीत्यादि ॥ कल्पलता। ननु यथा स्वानवच्छिन्नेऽपि देशे आत्मनि(८) इ. (१) प्रकर्षापकर्षाभ्या-कलि. मु० पु० पा० । प्रकर्षनिकर्षाभ्या-पुण० पु० पा० । (२) सहितस्वभावेन-पुण० पु० पा०।। (३ ) अरुचिबीजं तु व्यापारस्य कलत्वोपवर्णनवैयर्थम् । (४) तन्त्रम् , प्रयोजकम् , फलोत्पाद इति शेष:। (५) निर्णय-कलि० मु. पु. पा०। (६ ) इत्यस्य स्वतो-पुण० पु. पा० । (.) निर्णय वस्तःकलि. मु. पु० पा०। (८) देशे स्वात्मनि-कलि. मु० पु० पा० ।
SR No.010032
Book TitleAtmatattva Viveka
Original Sutra AuthorN/A
AuthorUdayanacharya
PublisherUdayanacharya
Publication Year
Total Pages217
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy