SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ आत्मतत्वविवेका मव्यभिचारानुपपत्तेः(१)। दीधितिः। इति । तथा चोपादानसहकारिणोविरहेपि सहकार्युपादानसत्वे कार्यस्योत्पादे व्यभिचारात् तयोरकारणत्वम(२), अनुत्पादे च सिदं सपर्थस्यापि सहकारिविरहादकरणमिति । न च ध्वंस एव साधारणं कार्यमिति(३), कार्यातिरिक्तस्य तस्य तवाली. करवात, कार्यस्य च विवेचितत्वादिति भावः ॥ दीधितिटिप्पणी। परस्परं व्यभिचारे को दोषोऽत आह । तथा चेति । उपादानेति। यथासायमन्वयि, उपादानविरहे सहकारिसत्वे सहकारिविरहे चोपादानसखे इत्यर्थः । साधारणम् सर्वबीजसाधारणम | विषे. चितत्वादिति। अङ्करत्वेन बीजत्वेनेत्यादि प्रत्येक कार्यतयोते अन्यतमत्वादिना उक्तौ दत्तदोषत्वादित्यर्थः इति ॥ कल्पलता। सर्वधीजाव्यभिचारि(४) सर्वषीजजन्यम् उपादेयम् समवेतम् । तन्मते दोषमाह । अमूर्तस्येति । द्रव्यस्येति स्वमते(५) विशेष्यम् । परिदृश्यमानो (मतों)हरः, तथा चाकरेण तस्य कार्यस्य समानदेशत्वं प्रसज्येतेस्पर्थः । ननु तदतीन्द्रियकार्य प्रति बीजवावच्छिन्नं निमित्तकारणमेव स्यादित्यत आह । नापीति । सहकार्यम् सहकारिसमधहितबीजनिमित्त. कमित्यर्थः । स्यादेवं यदि बीजेषु सकलेषु(६) सहकारिसमवधान(७)धौव्यं भवेत् , तथा च यदेव बीज (१) नुपपनिरिति-पुण० पु० पा०। (२) रकरणत्वम्-पाठः । (१) साधारणम्-पाठः। (१)न्याभचारी-कलि० मु. पु० पा०। (५) सम्यस्येति भासकं-पाठः। (६) पीजस्य-कलि. मुं० पु. १०। (0) समवधान-कालि. मु. पु०पा।
SR No.010032
Book TitleAtmatattva Viveka
Original Sutra AuthorN/A
AuthorUdayanacharya
PublisherUdayanacharya
Publication Year
Total Pages217
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy