SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ मात्मतत्वविवेका सन्हः । यहा याद्रूपमिति सामान्यव्याप्तावेव, तन्मते कुर्वदूपत्वं(१) दृष्टान्तोन्वयेनैव । 'उपदर्शितव्याप्ती बीजमाह । तद्रूपत्वेति ॥ . बीजानुभव एवासाधारणं कार्यम्, यत्र बीजत्वं प्रयोजकम् , तच्च सर्वस्मादेव बीजाद्भवतीति किमनुपपन्नमिति चेन्न । यौगिकतदनुभवस्य तदन्तरेणाप्युपपत्तेः । लौकिक इति चेत्, सत्यमेतत(२), न विदमवश्यं सर्वस्माद्बीजाद्भवति, इन्द्रियादिप्रत्यासत्तेरसदातनत्वात, असार्वत्रिकत्वाच्च, ततश्च योग्यमपि सहकार्यसन्निधानान्न(३) करोतीत्यर्थसिद्धम् । दीधितिः । अनुभवः साक्षात्कारः । इन्द्रियेति। प्रत्यासत्तेरित्यस्मन्मते ॥ परमते तथोत्पादविशेषस्य ।। दीधितिटिप्पणी । परमते प्रत्यासतेन हेतुत्वं, तात्कालिककुर्वदूपेन्द्रियमात्रादेव प्रत्यक्षसम्भवात् , अत आह । प्रत्यासहेरिति । तथोत्पादेति । कु. पतयोत्पादेत्यर्थः ॥ कल्पलता। तदेवं सामान्यतः सिद्धौ बीजत्वेनाङ्करं प्रति प्रयोजकत्धसाधनाय परिशेषमुपक्रममाणः शङ्कते । बीजानुभव एवेति । अनुभवः निर्विकल्पकम् । यो (१) कुर्वपत्व- कलि. मु० पु. पा० । (२) इति चेत्र । सत्यमेतत्-कलि० मु० पु० पा० (३) सविधेर्न-पुण० पु० पा०। ।
SR No.010032
Book TitleAtmatattva Viveka
Original Sutra AuthorN/A
AuthorUdayanacharya
PublisherUdayanacharya
Publication Year
Total Pages217
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy