________________
मात्मतस्वविका
कल्पलता। ना परापरभावादिविकल्पवजाति(१)विशेषस्यानुपप. तरित्यर्थः । दोषा(२)न्तरमाह। विशेषस्येति। बीजत्व. सामान्यस्य कचित्प्रयोजकत्वमावश्यक, तच्च निरूप्यमाणमङ्करं प्रत्येव स्यादित्यर्थः ॥ ... . ..तथाहि, उत्पत्तरारभ्य मुद्रप्रंहार(३)पर्यन्तं घटस्तावज्जात्यन्तरानाक्रान्त एवानुभूयमानः(४)क्रमवत्सहकास्वैिचित्र्यात कार्यकोटी:(५) सरूपा विरूपाः(६) करोति, तत्रैतावतैव(७) सर्वस्मिन् समञ्जसे अनुपलभ्यमानजातिकोटिकल्पना(८) केन प्रमाणेन केन वो(१).
दीधितिः। ... जात्यन्तरेति । जातेोग्यव्यक्तिवृत्तितयैत्र योग्यत्वात बदभावस्य सुग्रहत्वात् , (ए)तदतीन्द्रियत्वकल्पनायाश्चामाया. गिक(१०)त्वात् । एक्कारबललभ्ये जात्यन्तरवत्वानुभवाभाषे वा तात्पर्यम्, यदक्ष्यति, अनुपलभ्यमान(११)जातीति । केन ....... ... . दीधितिटिप्पणी । । जात्यन्तराभाषः कथं प्रत्यक्ष इत्यत आह । जतिरिति । एवं. कारति। अंप्रेषकारेण जात्यन्तरेणानुभूयमानत्वाभावे सति जात्यबारामाषणानुभूयमानत्वं लम्बम, तत्र च विशेषण प्रापर्य. मिति भावः । यदस्यतीति । तथा च तत्रापि जात्य(न्तरेणानु
१) जातिविकल्पेन-पाठः विकल्पेन जाति-पुण० पु पा०। . . . ) ( या-पुण. पु. पा०
(३) मुगरपात-पाठ। . . .' (M) आस्यन्तराकान्तत्यानमुभूयमान इत्यर्थः। एतावता प्रमाणाशयो विवृतः।-गदापस ६५)कर्मकोटी-पाठ ... ... ) संस्पपिकपा-पुष. पु० पा ( करोति लावल्यैव-पुण. पु० पा० (८) कल्पम्युज. पु० पान (९)केन चो-पाठः। (.१० ) वामभाव-पुद० पु०पी०। (1) अनुपलभ्य-पा०२०।.