________________
120
जयन्तिका
विरचय्य च यथाविधि नृपालस्तस्य चौलोपनयनादि कर्म विद्यापरिग्रहाय सद्गुरुसादकरोदेनं जीवसेनम् । अथ सरस्वती मात्सर्यादिव राज्यलक्ष्मीप्रवेशात्प्रागेवेतरदुर्लभमस्य हृदयमाविशत् । जीवसेनस्तु गुरुमुखादधिगतसकलानवद्यविद्यस्समासाद्य च गुरोरनुमत्या पितरं क्रमशः प्रवाह इव वर्षेण वैश्वानर इवाज्येन जलनिधिरिव सुधांशुना यौवनेन ववृधे । एवं प्रवर्धमानस्तु स जीवसेनः पुरुषोत्तममनुकुर्वन्सुलक्षणैस्तिरस्कुर्वनपेण शंबरारातिं गजरथतुरगपदातिपरिगतः पितुरनुमत्या प्रस्थितश्च दिग्विजयाय क्रमशस्तत्रतत्र समुन्नतान्नमयन्नतानुन्नमयंश्च पटुतरेंद्रियग्राम इव गृहीत - सकलविषयः निखातविजयवैजयंती प्रकटितारिभीकराधिपप्रतापः निजसिता - तपत्रप्रच्छायप्रतिष्ठापितजय लक्ष्मीविलासः समुद्यदातोद्यध्वानशब्दापितदशहरिदंतरालः सप्रमोदमासाद्य निरतिशयोत्सव मयीमरिभीकरां शुभे दिवसे शुभं - युमुहूर्ते पूतपाथोधिधुनीधौतोदकैस्सितदूर्वासितकुसुमप्रवालफलमणिरमणीयगर्भैस्तापसजनसमानीतैरभिषिक्तश्च यशसेव धवलतरेण कौशेयेन परिवेष्टितविग्रहश्शरदंबुदबृंदेन परिगतो रत्नसानुरिव सद्य एवोद्यदनवद्यहृद्यवाद्यनाद इव नाकाभोगं नाकाधिपनीकाशः काशकुसुमसंकाशधवलचामरपरिष्कृतोभयपार्श्वस्तिमासनमारुरोह ।
अधिरुह्य च दीप्रमणिमयमकुटमंडितमौलिस्सकलनृपालमौलिमालालालितपादपीठो हरिश्चन्द्र इव सत्यात्तीकृतराज्यश्रीको दाशरथिरिव गुरुजनाज्ञानिर्वहणनिपुणः पांडुवि धर्मभीमार्जुनादिकर्मावलोकनानंदितः नारायण इव सुदर्शनसाह्यनिहतक्रूरपरलोकोऽवनीसमवनसव नदीक्षितो दिक्कुंजर इव दानसलिलसिक्तकराग्रः समुदग्रसौंदर्यसमग्रविग्रहो रराज स राजा । इतस्तावद्धेमपुरे सापि हेमवती निरंतरमपत्यलाभाय कठोरतरव्रतमाचरंती बहुधा द्रविणार्पणेन संतोष्य दैवज्ञानपत्यप्राप्तिविषये पृच्छन्ती कृच्छ्रसाध्यमपि तैरभिहितं कर्म सादरं विदधती द्वन्द्वपरंपरां तृणाय मन्यमाना दूरीकृतमाना पावनपुराणेतिहासादिसत्कथाश्रवणनिरता निराहारा