SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ तृतीयलहरी 91 पश्यन्ती कंपमानगात्रयष्टिः नाथहीना क्षणमिव कुणपसमीपे समुपविशन्ती क्षणमिव बहिरागत्य तिष्ठन्ती किं करोमि, कुत्र यामि, का वा गतिः, कस्मै निवेदयामि, निर्जने वने को वा वर्तते, कं मृगयामीति बहुधा विचिंतयन्ती दुःखभरपरिभ्रामितोत्तमांगा चेलपिहितमुखी गलितजंघाशक्तिः द्वारिन्यषीदम्। ___अथ निमज्जति सवितरि चरमजलनिधौ कमलिनीषु पतिविरहशोकेनेव निस्सृतभ्रमराश्रुकन्जलासु निबिडतरकुंजपुंजाभ्यंतरान्मदंमन्दं प्रस्मरनिरंतरांधकारनीलचेलावगुंठितेषु वनतटेषु तत्र तत्र निरर्गलनिर्गल कारघूकौघरावानुकरणपरासु गिरिगुहासु मद्भयपरिजिहीर्षयेव कर्णोपांते तनुतरक्कणितकैतवेन कृतसांत्ववचनेषु वनमशकेषु मदुःखावलोकनासहिष्णुतयेव निपतताराकैतवेन पातिताश्रुसलिलकणे गगनांकणे निश्शब्दं रोदितीव दृश्यमाने खद्योतवातद्योतितेषु शालेषु भीतभीता बालभावेनोपरतमपि पितरं विसज्यात्मरक्षणपरा दीनरवेण रुदती क्वापि गंतुमपि तत्रैव स्थातुमप्यनीशा करयुगपिहितनयनयुगला तत्रैव द्वारि समुपाविशम्। तदनु मां समाश्वासयितुमिवोदयगिरिशिखरमाउरोह सुधादीधितिः। अथ चकोरचयचारुताररवदंतुरेषु दिगंतरेषु चन्द्रोदयभयात्परिधावद्भिरंधकारैरिव षट्चरणनिकरैः परिवृतेषु नीलोत्पलेषु दीनकोकनादेषु कोकनदेषु प्रसमरामोदेषु कुमुदेषु चन्द्रिकादुकूलपरिमंडिते भूमंडले वनमभितो दत्तदृष्टिः विपिनेऽपि मदीयां स्थितिमसहमानया नियत्या मामरण्यात्कालयितुमिव प्रेषितं क्वचिदनिलचलिततया पतगमिव विटपिनो विटपिनमभिपतंतं क्वचिच्चक्रवातपरिघूर्णिततया मदिरास्वादपूर्णितमिव परिभ्रमन्तं क्वचिद्दह्यमानवेणुपर्वताततया पिशाचाविष्टमिव घोररवभयंकरं वसंतमिवाशोककुसुमरक्तं शाकुनिकमिव तस्कोटराभ्यंतरपातितानेकशकुनिनिकर उन्मत्तमिव मूंकारदूरपातितशिलाशकलं मदकलमिव क्षितितलशायितानेकानोकहनिवहं नातिदूरादापतंतं दावानलमपश्यम् । दृष्ट्वा च साध्वसेन पितरमुपरतमपि तमहं विसृज्य क्वचित्क्षितितलनिपतितवातायुरोमंथसितफेनकूटसंक्राततुहिनकरकिरणतया नवरत्नकुट्टि
SR No.010023
Book TitleJayantika
Original Sutra AuthorN/A
AuthorBakulbhushan Mahakavi
PublisherHuman Resource Development Government of India
Publication Year1990
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy