SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ 1 जैनतत्त्वप्रदीपे यस्योदये सति विवक्षितभवाद् भवान्तरे जीवानां गमनं स्यात् तद्रूपत्वं गतिनामकर्मणो लक्षणम् । यस्योदये सति नरकगमनरूपत्वं तन्नरकगतिनामकर्मणो लक्षणम् । 1 यस्योदये सति तिर्यग्गतिगमनरूपत्वं ततिर्यग्गतिनामकर्मणो लक्षणम् । यस्योदये सति मनुष्यगतिगमनरूपत्वं तन्मनुष्यगतिनामकर्मणो लक्षणम् । यस्योदये सति देवगतिगमनरूपत्वं तद्देवगतिनामकर्मणो लक्षणम् । यस्योदये सति एकेन्द्रियादिजातिव्यवहारभाक् स्यात् तद्रूपत्वम्, एकेन्द्रियादिसंज्ञाव्यपदेशनिमित्त कत्वम्, ना.रकादिगतिषु अव्यभिचारि सादृश्येनै की भूतार्थात्मिका या जातिस्तद्व्यपदेश भानिमित्तकत्वं वा एकेन्द्रियादिजातिनामकर्मणो लक्षणम् । यस्योदये सति चेतनस्य निवासस्थानरूपशरीरनिष्पत्तिः स्यात् तद्रूपत्वं शरीरनामकर्मणो लक्षणम् । सारस्थूळ पुद्गलद्रव्यवर्गण निर्मापित रूपत्वमौदा रिकशरीरस्य लक्षणम् । तत्प्रायोग्य पुद्गलग्रहणनिमित्तकत्वं तन्नामकर्मणो लक्ष १०६ णम् । "
SR No.010022
Book TitleJain Tattva Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherAbhaychandra Bhagwandas Gandhi
Publication Year1918
Total Pages129
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy